________________
३६८
कातन्त्रव्याकरणम्
५. निःषमम् । निर्गतत्वं समस्य । निर् + सम + ङस् । ६. दुःषमम् । दुष्टत्वं समस्य । दुर् + सम + ङस् ।
७. अपरसमम् । अपरत्वं समस्य । अपर + सम + ङस् । यहाँ आयतीत्वं समायाः 'आयतीसमम्' की तरह अव्ययत्व उपपन्न होता है ||३५२ ।
३५३. द्वन्द्वैकत्वम् [२/५/१६] [सूत्रार्थ] समाहार द्वन्द्व में एकवचन तथा नपुंसकलिङ्ग होता है ।। ३५३ । [दु० ०]
द्वन्द्वस्यैकत्वं नपुंसकलिङ्गं स्यात् । प्रत्यष्ठात् कठकालापम्, उदगात् कठकौथुमम्, अर्काश्वमेधम् । पदकक्रमकम् | आराशस्त्रि | गङ्गाशोणम् । कुरुकुरुक्षेत्रम् । मथुरापाटलिपुत्रम् । अहिनकुलम् । तक्षायस्कारम् । पाणिपादम् | मार्दङ्गिकपाणविकम् | हस्त्यश्वम् । यूकालिख्यम् । बदरामलकम् । प्लक्षन्यग्रोधम् । धवाश्वकर्णम् । कुशकाशम् । तिलमाषम् ।रुरुपृषतम् । हंसचक्रवाकम् । दधिघृतम् । सुखदुःखम् । अनुवादे चरणानाम् । स्थेणद्यतनीप्रयोगविषयाणाम् । अनपुंसकलिङ्गानाम्, यजुःक्रतूना च निकटपाठानाम् | अप्राणिजातिविसदृशलिङ्गनदीदेशनगराणाम् ।शाश्वतिकवैरिणामथ, कारूणां प्राणितूर्यकाङ्गानाम् । सेनाङ्गानां च बहुत्वे भवति क्षुद्रजन्तुकफलानाम् । वृक्षतृणधान्यमृगशकुनिविशेषकाणां विभाषैव । व्यञ्जनविशेषकाणाम्, साद्रव्याणां विरोधिनां च समता । तेषां च समाहारो दधिपयसां खलु भवेदेन्यः । एकत्वमिति किम् ? हस्त्यश्वौ, दधिघृताः ||३५३।।
[दु० टी०]
द्वन्द्वैः । इतरेतरयोगः समाहारश्च द्वन्द्व उक्तः । तत्रसमाहारस्यैकत्वात् समाहारद्वन्द्वो नपुंसकलिङ्गं भवतीत्यर्थः । द्वन्द्वस्य समाहारोऽभिधेयो न त्ववयवस्येत्येकत्वं सिद्धम् । द्वन्द्वस्य समाहारोऽभिधेयो न त्ववयवस्येत्येकत्वं सिद्धम् । यथाक्रमम् उदाहरणानामाभिरर्थदर्शनं कृतम् । तत् पुनः प्रपच्यत इति - अनुवाद इत्यादि । प्रतीतस्य शब्देन संकीर्तनम् अनुवादः । प्रत्यष्ठात् कठकालापम् । उदगात् कठकौथुमम् इति । कश्चिद् एवमनुवदति । अन्यत्र प्रत्यष्ठुः कठकालापाः । उदगुः कठकौथुमाः इत्यप्रसिद्धं