________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
समस्येत्यादि । आदिग्रहणाद् विगतत्वं निर्गतत्वं दुर्गतत्वम् अपरत्वं समस्येति तत्रापिग्रहणात् " सुविनिदुर्भ्यः समस्य" (कात० परि० ३८) इति षत्वम् । अपरशब्दस्यानव्ययस्यापि समासे पूर्वपदार्थप्राधान्यमस्तीति अव्ययीभावसंज्ञाप्रवृत्तौ नपुंसकलिङ्गत्वम् । अव्ययपूर्वपदत्वं च प्रायेणेत्यन्वर्थः कथ्यते । अव्ययेत्यादि । पूर्वपदार्थप्रधानो ह्यव्ययी - भावः पूर्वपदार्थस्य चासत्त्वभूतत्वाल्लिसंख्याभ्यां योगो न स्याद् अतः इदमुच्यते इत्यर्थः ।। ३५२ ।
३६७
[क० च०]
स नपुं० । ननु किमर्थमिदं यावता विशेषलिङ्गावगत्यभावात् सामान्यत्वान्नपुंसकं सिद्धमेवेत्यभिप्रायेण सिद्धान्तमाह- अव्ययपूर्वपदत्वादिति वृत्तिः । ननु नपुंसकं लिङ्गं यस्याव्ययीभावस्येत्यन्यपदार्थप्रधानत्वान्नपुंसकलिङ्ग इति पुंसा निर्देशो युज्यते इत्याह - नपुंसकमिति ।। ३५२ । [समीक्षा]
‘अधिस्त्रि, उन्मत्तगङ्गम्, लोहितगङ्गम्' इत्यादि अव्ययीभावसमासविशिष्ट पदों के नपुंसकलिङ्ग होने का निर्देश पाणिनि तथा कातन्त्रकार दोनों ही आचार्यों ने किया है । पाणिनि का सूत्र है - " अव्ययीभावश्च" (अ० २/४/१८) ।
[रूपसिद्धि]
१. समभूमि । समत्वं भूमेः । समम् + भूमि + ङस् | समम्शब्द यहाँ समत्व अर्थ में अव्यय है, उसका भूमि - शब्द के साथ अव्ययीभाव समास, प्रकृत सूत्र से इसके नपुंसकलिङ्ग होने के कारण " नपुंसकात् स्यमोर्लोपो न च तदुक्तम्” (२/२/६) से सि - प्रत्यय का लोप म् को अनुस्वार ।
२. समंपदाति। समत्वं पदातेः । समम् + पदाति + ङस् । पूर्ववत् समास तथा नपुंसकलिङ्गता आदि |
३. सुषमम्। शोभनत्वं समस्य । सु + सम + ङस् । अव्ययीभावसमास, नपुंसकलिङ्गता तथा मूर्धन्य षकार आदेश " सुविनिदुर्भ्यः सुपः, समसूत्योश्च" (कात० परि० - ष० ३८, ३९)।
४. विषमम् । विगतत्वं समस्य । वि + सम + ङस् ।