________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
३२१ तथा पूर्वो गौः प्रियोऽस्येति पूर्वगवप्रियः। पञ्च नावो धनमस्य पञ्चनावधनः । द्वे खा? धनमस्येति द्विखारधनः । द्विगो वः खार्या वा समासान्तोऽत् । समुदायस्तु बहुव्रीहाविति। पञ्चपूलीति अकारान्तः समाहारद्विगुः अपात्रादिर्नदादिः ।
ननु च बाह्यव्यापारेण बुद्ध्या वा समाहरणं समाहारः एकीकरणं स च समूह एव । ततश्च तद्धितार्थः किमिति वृत्तौ भेदेन दर्शितः? सत्यम्। ग्रामजनगजबन्धुसहायेभ्यः समूहे तो दृश्यते, यथा - ग्रामता । अभिधेये तु पञ्चानां ग्रामाणां समाहारः पञ्चग्रामी। यथा स्याद् व्यञ्जनादित्वेऽपीति भावः। द्विगुसंज्ञायां तु यथासम्भवं प्रयोजनम् अनुष्टुब्बन्धेन समासस्तद्धितश्च विरचित इह बालावबोधार्थः। शब्दलाघवं न चिन्तनीयमिति ।।३४३।।
[वि० प०]
संख्या० । तद्धितेत्यादि । एकापीयं सप्तमी अर्थवशाद् भिद्यते। तद्धितार्थे विषयभूतेऽपत्येकणादिवर्जितस्य स्वरादितद्धितस्य चाभिधेये उत्तरपदे परतः समाहारे चाभिधेये समासोऽयमभिधीयते । पूर्वेणैव तुल्याधिकरणत्वात् कर्मधारयत्वे द्विगुसंज्ञेयम् । तत्र विषयभूते इदमुदाहरणम्- पञ्चानां गर्गाणां भूतपूर्वा गौः पञ्चगर्गरूप्यः। पञ्चसु ब्राह्मणेषु साधुः पञ्चब्राह्मण्यः इति समासेन तद्धितार्थस्यानभिहितत्वात् षष्ठ्यन्ताद् भूतपूर्वेऽभिधेये रूप्यश्चेति तमादित्वाद् रूप्यप्रत्ययः। “नावस्ता]" (२।६।९) इत्यादिना च साधावर्थे यप्रत्ययः सिद्धो भवति। वृत्तौ पुनरभिधेये दर्शितम्- ‘पञ्चकपाल ओदनः' इति समासेनैव संस्कृतार्थस्याभिहितत्वात् "संस्कृतम् भक्ष्यम्" (अ० ४।२।१६) इत्येवमादित्वादण् न भवति। यथा 'चित्रगुः' इत्यत्र मत्वर्थीयो न भवति बहुव्रीहिणा तदर्थस्योक्तत्वात्। एवमन्यत्रापि। ___ अपत्येकणादीनां त्वर्थे विषयभूते एव समासे इति स्यादेव प्रत्ययः । यथा पञ्चानां नापितानामपत्यं पाञ्चनापिति. “इणतः" (२।६।५) इतीण् । एवमिकणादेरपि । द्वाभ्यां नौभ्यां क्रीतं 'द्वैनाविकम्' इत्यादि। ‘पञ्चगवधनः' इत्युत्तरपदे पञ्च गावो धनमस्येति विग्रहेऽन्तरङ्गत्वात् कर्मधारयसमासे सति "गौरतद्धिताभिधेये" (२।६।४१-२) इति राजाादित्वादत् । समुदायस्तु बहुव्रीहिः। ‘पञ्चपूली' इति समाहारे नदादित्वाद् ईप्रत्ययः। तथा च वक्ष्यति-अपात्रादिरदन्तोऽयमित्यादि ।। ३४३ ।
[क० च०]
संख्या०। नन्वेकपुरूष इत्यत्र द्विगुन्नदादित्वं स्याद् इत्याह-तद्धित इत्यादि। अयमाशयः- पूर्वाचार्यप्रसिद्धा द्विगुसंज्ञाऽन्वाख्यायते । तेन संज्ञिनां सामान्यत्वसंभवेऽपि