________________
३२०
कातन्त्रव्याकरणम्
कर्मधारयसंज्ञा, “तत्स्था लोप्या विभक्तयः' (२।५।२) से विभक्तिलोप, “उवणे
ओ" (१।२।३) से अ को ओ - उ का लोप, “धातुविभक्तिवर्जमर्थवल्लिङ्गम्" (२।१।१) से 'नीलोत्पल' की. लिङ्गसंज्ञा, प्रथमाविभक्ति- एकवचन सिप्रत्यय तथा "अकारादसंबुद्धौ मुश्च" (२।२।७) से 'मु' आगम -सिलोप ।
कर्मधारय के नित्य-अनित्य, उपमानपूर्वपद - उपमानोत्तरपद आदि भेदों तथा. उनमें भी मतबाहुल्य के कारण ११६ उदाहरण दुर्गसिंह ने इस समास के अपने वृत्तिग्रन्थ में प्रस्तुत किए हैं ।। ३४२ ।
३४३. संख्यापूर्वो द्विगुरिति ज्ञेयः [२।५।६] [सूत्रार्थ]
तद्धितार्थ, उत्तरपद तथा समाहार में संख्यापूर्वक कर्मधारय समास की द्विगुसंज्ञा होती है ।। ३४३।
[दु० वृ०]
कर्मधारय इति संबन्धः पञ्चसु कपालेषु संस्कृतः ओदन: ‘पञ्चकपाल ओदनः' । पञ्च गावो धनम् अस्येति ‘पञ्चगवधनः' । पञ्चानां पूलानां समाहारः- पञ्चपूली । तद्धितार्थोत्तरपदसमाहारेषु संज्ञेयम् ।। २४३ |
[दु० टी०] ____ संख्या०। संख्यैव पूर्वा यस्य कर्मधारयस्य स संख्यापूर्वः। तद्धितार्थेत्यादि। तद्धितार्थश्चोत्तरपदं च समाहारश्चेति विग्रहः। सप्तमीयम् अर्थवशाद् भिद्यते । तद्धितस्यार्थे विषयभूतेऽपत्येकणादिवर्जितस्य स्वरादितद्धितस्य चाभिधेये उत्तरपदे च परतः समाहारे चाभिधेये तेनैव समासोऽभिधीयते। तुल्याधिकरणत्वाच्च कर्मधारयः । पञ्चसु कपालेषु संस्कृत इति समासे कृते "संस्कृतं भक्ष्यम्" (अ० ४।२।१६) इत्येवम् आदित्वादण् न भवति, उक्तार्थत्वात् । यथा 'चित्रगुः' इत्यत्र मत्वर्थीयो न भवति । पञ्चसु शरावेषूद्धृत
ओदनः 'पञ्चशरावः ओदनः' । द्वौ वेदावधीते द्विवेदः। पञ्चानां गर्गाणां भूतपूर्वो गौः पञ्चगर्गरूप्यः। पञ्चसु ब्राह्मणेषु साधुः पञ्चानां नापितानामपत्यम् इति इण्, अतः 'पाञ्चनापितिः'। द्वाभ्यां नौभ्यां क्रीतम् इति इकण् 'द्वैनाविकम्'। पञ्च गावो धनमस्येति विग्रहेऽन्तरङ्गत्वात् कर्मधारयसमासे सति “गौरतद्धितार्थे" (२।६।४१-२) समासान्तादत्।