________________
२८५
नामचतुष्टयाध्याये पनमः समासपादः [रूपसिद्धि]
१. विद्वद्गमनम् । विद्वन्स् + गमन + सि । विदुषां गमनम् । षष्ठीतत्पुरुषसमास, विभक्तिलोप, प्रकृत सूत्र द्वारा अतिदेश के कारण “अनुषङ्गश्चाक्रुञ्चेत्" (२।२।३९) से नकारलोप । “विरामव्यञ्जनादिष्वनडुन्नहिवन्सीनां च' (२।३।४४) से स् को द्, लिङ्गसंज्ञा, सि-प्रत्यय, मु-आगम तथा सिलोप |
२. दिग्गतः। दिश् + गत + सि । दिशो गतः । पञ्चमीतत्पुरुष, विभक्तिलोप, अतिदेश, “चवर्गदृगादीनां च' (२।३।४८) से श् को ग्, लिङ्गसंज्ञा, सिप्रत्यय तथा “रेफसोर्विसर्जनीयः” (२।३।६३) से स् को विसर्गादेश ।
३. षडाकृतिः। षष् + आकृति + सि | षण्णामाकृतिः । षष्ठीतत्पुरुष समास, विभक्तिलोप, अतिदेश, “हशषछान्तेजादीनां डः" (२।३।४६) से ष् को ड्, लिङ्गसंज्ञा, सिप्रत्यय तथा सकार को विसर्गादेश ।
४. आनन्दभुदाश्रयः। आनन्दबुध् + आश्रय + सि । आनन्दबुधामाश्रयः । षष्ठीतत्पुरुष समास, विभक्तिलोप, अतिदेश, "तृतीयादेर्घढधभान्तस्य धातोरादिचतुर्थत्वं स्ध्वोः " (३।६।१००) से ब् को भ् “द्वितीयचतुर्थयोः प्रथमतृतीयौ" (३।३।११) से ध् को द्, लिङ्गसंज्ञा, सिप्रत्यय तथा “व्यञ्जनाच्च" (२।१।४९) से सिप्रत्यय का लोप || ३४१।
३४२. पदे तुल्याधिकरणे विज्ञेयः कर्मधारयः [२।५।५] [सूत्रार्थ]
जिस समास में दो विशेष्य-विशेषण पद हों, उसकी कर्मधारय संज्ञा होती है ।। ३४२।
[दु० वृ०]
यत्र समासे द्वे पदे तुल्याधिकरणे भवतः, सः कर्मधारयो विज्ञेयः । नीलं च तदुत्पलं चेति नीलोत्पलम् । क्वचिन्नित्यसमासः- कृष्णसर्पः, लोहितशालिः । क्वचिद् असमासः- दीर्घश्चारायणः, रामो जामदग्न्यः, व्यासः पाराशर्यः, अर्जुनः कार्तवीर्यः । तथैकाधिकरणत्वात् - कृष्णमदीकृतः, छिन्नप्ररूढः, एकपुरुषः, सर्वान्नम्, जरद्धस्ती, पुराणधान्यम्, नवोदकम्, केवलान्नम् । तथा – पूर्वेषुकामशमी, संज्ञेयम् ।