________________
२८४
कातन्त्रव्याकरणम्
[ स्वमते पुनः “ भावकर्मणोः” (३।२।३०) इति निर्देशान्नोत्तरपदे कार्यमिति टीकासाधनम् | अत एव ‘प्रियमरुता' इत्यत्रापि पदान्तलक्षणस्तृतीयो न स्यादित्यर्थः । वस्तुतस्तु “भावकर्मणोः, सिजाशिषोः” (३ । २ । ३०; ५ । १०) इति निर्देशादुत्तरपदे न भविष्यति । अन्ये तु “सुभोरुत्तरपदे" (कात० परि०, स० सू० ३३) इति श्रीपतिसूत्रेऽपि समासपरपदमात्रम् उत्तरपदेन विवक्षितम् । न तु रूढ्या समासान्तपदम् इति । अन्यथा प्रकृतत्वाल्लोप्य उत्तरपदे इत्यत्रोत्तरपदानुवृत्तावुत्तरपदग्रहणं निरर्थकमेव स्यात् । किं च ‘“नोत्तरपदस्य” (कात० परि०, स० सू० ३३) इत्युक्ते शोभनो विद्वान् सुविद्वान् पश्चात् पुत्रशब्देन बहुव्रीहौ 'सुविद्वत्पुत्रः' इत्यत्र कर्मधारयगर्भबहुव्रीहौ प्रथमसमासापेक्षया विद्वच्छब्दस्योत्तरपदत्वाद् अतिदेशो न स्यादिति । तस्माद् युक्तमेव “भावकर्मणोः” (३।२।३०) इत्यादिनिर्देशादुत्तरपदस्य नातिदेश इति टीकाकारवचनम् ] || ३४१ ।
[समीक्षा]
'विद्वन्स् + गमनम् दिश् + गतः, षष् + आकृतिः, ज्ञानबुध् + आश्रय:' इस अवस्था में दोनों ही आचार्य सकार आदि को देकारादि आदेश करके 'विद्वद्गमनम्, दिग्गतः, षडाकृतिः, ज्ञानभुदाश्रयः' शब्दरूप सिद्ध करते हैं । पाणिनीय व्याकरण में विना ही अतिदेश के "वसुनन्सुध्वंस्वनडुहां दः" (अ० ८|२|७२) से स् को द्, “क्विन्प्रत्ययस्य कुः” (अ० ८|२| ६२ ) से श् को ग्, "झलां जशोऽन्ते" (अ० ८|२| ३९) से ष् को ड् तथा " झषस्तथोर्धोऽधः " ( अ० ८।२।४०) से बू को भ् आदेश किया गया है ।
।
[विशेष वचन ]
१. कश्चिदाह – उभयोः (सुभोः) उपादानं यौगपद्यार्शम् ( दु० टी० ) । २. अतः सुभोर्युगपदुक्तमेककालोक्तम्, तत्पुनर्व्यञ्जनोक्तं कार्यमेव स्यादिति भावः (वि० प० ) ।
44
३. “ अद् व्यञ्जनेऽनक्” (२ | ३ | ३५) इत्यत्र च साक्षाद् विभक्तेः परिग्रहणात् तद्धितप्रत्यये नास्त्यतिदेशावकाशः । तस्मात् सूत्रमिदं समासविषयकमेव न युक्तार्थमात्रविषयकमिति, अतो युक्तार्थमात्रस्थस्येति वृत्तौ पाठो नास्तीति लक्ष्यते इत्याचष्टे (क० च० ) ।