________________
२६६
कातन्त्रव्याकरणम्
६. पृथगर्थानामेकार्थीभावः समासो भवति ( दु० टी० ) |
७. परार्थाभिधानं वृत्तिः । परस्यानात्मीयस्यार्थस्य यदुपसर्जनपदेनाभिधानं सा वृत्तिरित्यर्थः (दु० टी० ) ।
८. अर्थग्रहणं सुखार्थमेव (दु० टी० ) ।
९. अभिधानलक्षणा हि कृत्तद्धितसमासाः (वि० प० ) ।
१०. नाम्नां यः समूहो युक्तार्थ: एकार्थीभावापन्नः स समाससंज्ञो भवतीति निर्गलितार्थः (क० च० ) ।
११. अत उपसर्गा अपि द्योतकत्वादर्थं प्रतिपादयन्त्येव (क० च० ) 1 १२.स्याद्यन्त–स्यादिप्रकृत्योरन्यतरोपस्थाप्यार्थप्रतिपादकत्वं नामत्वम्(क० च०) । १३. वृत्त्यर्थं यद् वाक्यमुपादीयते, प्रत्यासत्त्या तदर्थप्रतिपादने यः शक्तः स इह समर्थ इति विशेषो गृह्यते (क० च० ) ।
१४. अभिधानलक्षणा हि कृत्तद्धितसमासाः । अभिधीयते उच्चार्यते यत् तद् अभिधानं शब्दः । अभिधानं लक्षणं चिह्नं नियामकं येषां ते अभिधानलक्षणा भवन्ति ( वं० भा० ) ।
३३९. तत्स्था लोप्या विभक्तयः [ २|५|२] [ सूत्रार्थ ]
युक्तार्थमात्र (समास) में प्रयुक्त विभक्तियों (सि, औ, जस् आदि) का लोप होता है ।। ३३९ ।
[दु० वृ० ]
तत्स्था युक्तार्थमात्रस्था विभक्तयो लोप्या भवन्ति । नीलोत्पलम्, राजपुरुषः, राजता, पुत्रीयति । क्वचिन्न लुप्यते अभिधानात् - 'कण्ठेकालः, उरसिलोमा' इत्येवमादयः ।। ३३९ |
[दु० टी० ]
तत्स्था० । तस्मिंस्तिष्ठन्तीति तत्स्थाः । " नाम्नि स्थश्च" (४ | ३ | ५) इति 'क'प्रत्ययः । तच्छब्दो युक्तार्थमनुकर्षति न तु प्रधानमपि समासम्, वचनात् । अन्यथा