________________
नामचतुष्टयाध्याये पथमः समासपादः
२६५ अथर्ववेदप्रातिशाख्य- गतिपूर्वो यदा धातुः क्वचित् स्यात् तद्धितोदयः । समस्यते गतिस्तत्र आ गमिष्ठा इति निदर्शनम् ।। (१।१।११, १२, १३)। अक्तन्त्र- मासे यथादृष्टः । समासे इति । समास ऋक्षु चान्द्रे (२।१।१;
__३।११५; ४।९; ५।३; ७।५; ४।७।३, ११)। नाट्यशास्त्र - नामाख्यातनिपातैरुपसर्गसमासतद्धितैर्युक्तः ।
सन्धिविभक्तिषु युक्तो विज्ञेयो वाचकाभिनयः ।। (१४|४, ३२) । अर्वाचीन व्याकरणों में समास का प्रयोग - मुग्धबोधव्याकरण- दैक्यं सोऽन्वये (सू० ३१७)। जैनेन्द्रव्याकरण- सः (१।३।२)। शाकटायनव्याकरण-सुप् सुपा (२।१।१)। हैमशब्दानुशासन- नाम नाम्नैकार्थ्ये समासो बहुलम् (३।१।१८)। अग्निपुराण- षोढा समासं वक्ष्यामि अष्टाविंशतिधा पुनः (३५४।१)। नारदपुराण-अधिस्त्रीत्यव्ययीभावे यथाशक्ति च कीर्तितम् (५२।९१-९६)। शब्दशक्तिप्रकाशिका - यादृशस्य महावाक्यान्तस्त्वादिर्निजार्थक।
यादृशार्थस्य धीहेतुः स समासस्तदर्थकः ।। (का० ३१-३३)। [विशेषवचन] १. संज्ञयैव वा विधिरन्वाख्यातः, स पुनरभिधानात् क्वचिन्नित्यः, क्वचिद्
विकल्पः, क्वचिन्न स्यात् (दु० वृ०)। २. शब्दार्थयोर्वाच्यवाचकलक्षणः संबन्धः (दु० टी०)। ३. विशेष्यस्य विशेषेण मिलितं युक्तमुच्यते ।
समासाख्यं तदेव स्यात् तद्धितोत्पत्तिरेव व ।। (दु० टी०, वि० प०)। ४. साध्यं साधनं च येन प्रत्याय्येत तदेकं वाक्यं लोकप्रसिद्धम् इत्यर्थः
(दु० टी०)। ५. समसनं समासः। - - - - अथवा नाम्नां समासः संक्षेपो भवति (दु० टी०)।