________________
२५३
नामचतुष्टयाध्याये चतुर्थः कारकपादः २. यद्यपि ‘ए ऐ कण्ठ्यतालव्यौ ओ औ कण्ठ्योष्ठ्यौ तथापि तालव्यत्वस्य
भूयस्त्वात् तालव्य एव प्रत्यासन्नः (दु० टी०)। ३. स्वरग्रहणसामर्थ्याद् योगविभागोऽपि प्रतिपत्तव्यः (दु० टी०)। ४. ह्रस्वादयो हि स्वराणामेव धर्मा इति सामर्थ्यात् स्वर एव ह्रस्वो भविष्यति
किं स्वरग्रहणेन ? सत्यम् । योगविभागार्थम् (वि० प०)। ५. सामान्येन सिद्धे यत् पुनर्वचनं तत् पूर्वविधेर्लक्ष्यानुरोधार्थं सूचयति (वि०
प०)। [रूपसिद्धि]
१. सोमपम् । सोमपा + सि (नपुंसक)। प्रकृत सूत्र द्वारा आकार को ह्रस्व, "अकारादसंबुद्धौ मुश्च" (२।२।७) से 'मु'-आगम तथा सिप्रत्यय का लोप ।
२-३. सेनानि । सेनानी + सि | यवलु । यवलू + सि । पूर्ववत् ‘ई-ऊ' को ह्रस्व तथा “नपुंसकात् स्यमोर्लोपो न च तदुक्तम्' (२।२।६) से 'सि' प्रत्यय का लोप ।
४-५._अतिरि कुलम् । अतिरै + सि । अतिनु कुलम् । अतिनौ + सि | प्रकृत सूत्र द्वारा ‘ऐ - औ' को ह्रस्व 'इ-उ' तथा सिप्रत्यय का लोप ||३३७।
॥इति द्वितीये नामचतुष्टयाध्याये समीक्षात्मकश्चतुर्थः कारकपादः समाप्तः॥