________________
२५०
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. नदी।नद + ई+सि । “नदाद्यन्चिवायन्स्यन्तृसखिनान्तेभ्य ई'(२४।५०) सूत्र से स्त्रीलिङ्ग में ई-प्रत्यय , प्रकृत सूत्र से पूर्ववर्ती अकार का लोप, “धातुविभक्तिवर्जमर्थवल्लिङ्गम्'' (२।१।१) से 'नदी' की लिङ्गसंज्ञा, प्रथमाविभक्ति- एकवचन में सिप्रत्यय तथा "ह्रस्वनदीश्रद्धाभ्यः सिर्लोपम्' (२।११७१ ) से उसका लोप ।
२. मही। मह + ई = सि । पूर्ववत् स्त्रीलिङ्ग में ईप्रत्यय, अकारलोप, लिङ्गसंज्ञा, सिप्रत्यय एवं उसका लोप ।।३३६ ।
३३७. स्वरो ह्रस्वो नपुंसके [२।४।५२] [सूत्रार्थ] नपुंसकलिङ्ग में वर्तमान लिङ्गान्त्य स्वर वर्ण को ह्रस्व आदेश होता है ।। ३३७। [दु० वृ०]
नपुंसके वर्तमानः स्वरान्तो ह्रस्वो भवति । सोमपम्, सेनानि, यवलु, अतिरि, अतिनु कुलम् । ‘स्वरो ह्रस्वः' इति योगविभागाद् गोरप्रधानस्यान्त्यस्य 'स्त्रियाम् आदादीनां च' इति ह्रस्वः । चित्रगुः, अतिखट्वः, निष्कौशाम्बिः, अतिकरभोरुः ।। ३३७।
॥ इति दौर्गसिंह्यां वृत्तौ द्वितीये नामचतुष्टयाध्याये चतुर्थः कारकपादः समाप्तः॥
[दु० टी०]
स्वरो० । 'येन विधिस्तदन्तस्य' (कात० प० ३) इति स्वरेण स्वरान्तविधिरारभ्यमाणस्तदन्तस्य भवति । स एवान्तो यस्य स तदन्न । यत्तदोर्नित्यसम्बन्धात् स्वर एव निर्दिष्टो वेदितव्य : इत्याह – स्वरान्तो ह्रस्वो भवतीति स चासावन्तश्चेति वा तदन्त: स्वरोऽन्तो ह्रस्व इत्यर्थः, तत्र षष्ठ्या उपलक्षणत्वात् । कथं काण्डीभूतं कुलं कुड्ये रमते कुलमिति ? सत्यम् । च्चिप्रत्ययविभक्तीनां लिङ्गयोगाभावात् च्चिरव्ययः स्यादिः संख्यामात्रार्थः । 'परनिमित्तादेशः पूर्वस्मिन् स एव' (कात प० ४४) इत्येत्वे कृतेऽपि स्यादिरेव । आख्यातं च क्रियाप्रधानमिति नपुंसकं यस्य गुणः, तदिहार्थायातं वस्तुवाचिनामेवेति स्थितम् । कुण्डाय, कुण्डाभ्याम् इति । 'असिद्धं बहिरङ्गमन्तरङ्गे' (कात० प० ३३) इति न्यायान्न ह्रस्वः । यथा 'सेनानि, यवलु कुलम्' इति नात्र तोऽन्तः ।