________________
२४९
नामचतुष्टयाध्याये चतुर्थः कारकपादः [वि० प०]
ईकारे० । “स्त्रियामादा" (२।४।४९) इत्यतः आदिति वर्तते, तच्च पञ्चम्यन्तमपि अर्थवशात् प्रथमान्ततया संबध्यते । यस्माल्लोप्य इति आक्षिप्तकर्मपदमिह दृश्यते, न चान्यत् कर्म संभवति अकारमन्तरेणेत्याह – अकारो लोप्य इति । स्त्रीग्रहणमन्तरेण
औकारस्थानिकेपि ईकारे स्यात् । न च वक्तव्यं स्त्रियाम् ईप्रत्ययः प्रकृत इति यस्माद् वर्णात् प्रयुक्तः कारशब्दः स्वरूपग्राहको दृष्टः । यथा “तुदभादिभ्य ईकारे"(२।२।३१) इत्यत्र सत्यपि नपुंसकाधिकारे कारशब्दबलादीकारे सामान्ये भवति तथेहापि स्याद् इत्याह - स्त्रियामिति किम् ? कुण्डे इति । "औरीम्" (२।२।९) इति कृते न भवतीत्यर्थः । कृत इत्यादि । कृतग्रहणमन्तरेण स्त्रीलिङ्गविषयेऽपि ईकारे स्यादिति भावः । ईहनम् ईहा । “गुरोश्च निष्ठा सेटः"(४।५।८१) इति अप्रत्ययः । कुण्डस्येहा कुण्डेहा ।। ३३६।
[समीक्षा] ___ 'नद + ई, कुमार + ई, गौर + ई' इस स्थिति में पाणिनि तथा शर्ववर्मा दोनों ही आचार्य पूर्ववर्ती अकार का लोप करके 'नदी, कुमारी, गौरी' शब्दरूप सिद्ध करते हैं, परन्तु 'सखि + ई, दाक्षि + ई' इस स्थिति में पाणिनि ने तो पूर्ववर्ती इकार का लोपविधान किया है, जबकि कातन्त्रकार समानलक्षण दीर्घ आदेश करके ही 'सखी, दाक्षी' रूप निष्पन्न कर लेते हैं । अतः कातन्त्रकार की सूत्ररचना में लाघवकृत उत्कर्ष स्पष्ट है।
[विशेष वचन] १. अलोप्य इति अविभक्त्यन्ताकारप्रश्लेषो द्रष्टव्यः । अदिति मत्वा द्विलकारं
पठन्ति । अन्येनैतद्वयमपि युक्तमिति (दु० टी०)। २.ईकार इति किमर्थम् ? युवतिः, यूनस्तिर्लोकोपचारात् सिद्ध इति (दु० टी०)। ३. अर्थवशात् सप्तम्यन्ततया विभक्तिविपरिणतिर्गरीयसीति ईकारग्रहणम् __ (दु० टी०)। ४. कारशब्दो (ईकारे) हि स्वभावात् स्वरूपमात्रग्राहक एव दृष्टः (दु० टी०)। ५. कृत इत्यादि । कृतग्रहणमन्तरेण स्त्रीलिङ्गविषयेऽपि ईकारे स्यादिति भावः
(वि० प०)।