________________
२४८
कातन्वव्याकरणम्
१६-१७. कीं। कर्तृ + ई + सि | अतिक: । अतिकर्तृ + ई + सि | प्रकृत सूत्र से ई-प्रत्यय, “रम् ऋवर्णः'' (१।२।१०) से ऋ को र, लिङ्गसंज्ञा, सिप्रत्यय एवं उसका लोप ।
१८. सखी। सखि + ई + सि | प्रकृत सूत्र द्वारा ईप्रत्यय, “समानः सवर्णे दीर्घाभवति परश्च लोपम्'' (१।२।१) से इ को दीर्घ ई, परवर्ती ई का लोप, लिङ्गसंज्ञा, सिप्रत्यय तथा उसका लोप। १९. दण्डिनी। दण्डिन् + ई + सि । ईप्रत्यय तथा विभक्तिकार्य ।।३३५ ।
३३६. ईकारे स्त्रीकृतेऽलोप्यः [२।४।५१] [ सूत्रार्थ]
स्त्रीलिङ्गसंबन्धी ईकार के परवर्ती होने पर पूर्ववर्ती अकार का लोप होता है ।। ३३६।
[दु० वृ०]
ईकार स्त्रियां कृते अकारो लोप्यो भवति । नदी, मही । स्त्रियामिति किम् ? कुण्डे । कृत इति किम् ? कुण्डेहा ।। ३३६ ।
[दु० टी०]
ईकारे० । आदिति यद्यपि पञ्चम्यन्तमनुवर्तते तथापीह प्रथमान्ततया संबध्यतेऽर्थवशात् । लोप्य इति आक्षिप्तकर्मपदं हि श्रूयते, न चान्यत् कर्म संभवति । कश्चित् पुनराह - अलोप्य इति अविभक्त्यन्ताकारप्रश्लेषो द्रष्टव्यः । अदिति मत्वा द्विलकारं पठन्ति । अन्येनैतद् द्वयमपि युक्तमिति । ईकार इति किमर्थम् । युवतिः, यूनस्तिर्लोकोपचारात् सिद्ध इति । नैतदेवम् । श्रुतत्वाद् ईकारे भविष्यति अकारे प्रयोजनाभावात् । अथ स्त्रीकृतग्रहणसामर्थ्यान्मतितिरित्यत्रापि स्यात् तर्हि स्त्रीकृतग्रहणमपि न क्रियते ? सत्यम् । अर्थवशात् सप्तम्यन्ततया विभक्तिविपरिणतिर्गरीयसीति इंकारग्रहणम् । अस्मिंस्तु कृते स्त्रीकृतग्रहणमन्तरेण औस्थानिकेऽपि ईकारे स्याद् इति । कारशब्दो हि स्वभावात् स्वरूपमात्रग्राहक एव दृष्टः । यथा “तुदभादिभ्य ईकारे" (२।२।३१) इति सत्यपि नपुंसकाधिकारे ईकारमात्रे भवतीत्याह - स्त्रीकृत इत्यादि । कृतग्रहणं यदि न क्रियते, स्त्रियां स्त्रीलिङ्गविषये ईकारे इत्येव प्रतिपद्येत इत्याह - कृत इत्यादि ।। ३३६ ।