________________
२४७
नामचतुष्टयाध्याये चतुर्थः कारकपादः ४. नदादयो हि लोकोपचारात् सिद्धा इति नदादिगणमग्रमेव स्वरूपमन्वाख्यातवान् (दु० टी०)।
___५. तथा च अभिधानकाण्डे सर्वमाहृतमिति नात्र न्यूनतादोषः । गणोदाहरणप्रपञ्चस्तु सुखप्रतिपत्त्यर्थ एव कृत इति (दु० टी०)।
६. स्वसेत्यादि । स्वनादयो हि प्रत्ययमन्तरेणैव विशिष्टं स्त्रीत्वं स्वभावाद् अभिदधतीति कुतो द्योतकतया विधीयमानस्य ईप्रत्ययस्यावसर इति भावः (वि० प०)।
७. नदादिराकृतिगण इति। यत्र क्वचित् स्त्रियाम् ईप्रत्ययो दृश्यते स नदादिरित्यर्थः (वि० प०)।
८. तथा भूमि-युवति' इत्यादिभ्योऽपि प्रत्ययं विना स्त्रीत्वावगमाद् ईप्रत्ययो न स्यात् (क० च०)।
[रूपसिद्धि]
१. नदी। नद + ई+सि । प्रकृत सूत्र द्वारा 'ई' प्रत्यय, “ईकारे स्त्रीकृतेऽलोप्यः" (२।४।५१) से दकारोत्तरवर्ती अकार का लोप, “धातुविभक्तिवर्जमर्थवल्लिङ्गम्" (२।१।१) से 'नदी' की लिङ्गसंज्ञा, प्रथमाविभक्ति-एकवचन में सिप्रत्यय तथा "हस्वनदीश्रद्धाभ्यः सिर्लोपम्' (२।१।७१) से उसका लोप।
२-४. मही। मह + ई + सि । भषी । भष+ई+सि | प्लवी। प्लव +ई+सि | पूर्ववत् ईप्रत्यय, अकारलोप, लिङ्गसंज्ञा, सिप्रत्यय तथा उसका लोप ।
५-७. प्राची। प्राच् + ई+सि । अतिप्राची। अतिप्राच् + ई+सि । प्रष्ठौही। प्रष्ठ + वाह् + ई+सि । ईप्रत्यय, लिङ्गसंज्ञा, सिप्रत्यय तथा उसका लोप |
८-९. पवी । पटु + ई+सि । दाक्षी । दाक्षि + ई+ सि | ‘पटु' शब्द से ईप्रत्यय होने पर उ को व् तथा 'दाक्षि' से ईप्रत्यय होने पर समानलक्षण दीर्घ, सिप्रत्यय एवं उसका लोप ।
१०-१५. विदुषी। विद् + वस् (विद्वन्स्) + ई+सि । अतिविदुषी। अति + विद + वस् (अतिविद्वन्स्) + ई + सि । पचन्ती । पच् + शन्तृङ् (पचन्त्) + ई+सि । अतिपचन्ती। अति + पच् + शन्तृङ् (अतिपचन्त) + ई + सि । भवती। भू + शन्तृङ् (भवन्त्) + ई +सि | मघवती। मघ + मन्तु (मघवन्त्) + ई+सि । पूर्ववत् ईप्रत्यय, नलोप, लिङ्गसंज्ञा, सिप्रत्यय एवं उसका लोप ।