________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
२४१ स्वाङ्गादप्रधानादिति प्राप्ते प्रतिषेधः। (कल्याण) कन्याक्रोडेत्यादि नेति वर्तते स्वाङ्गादप्रधानादिति च । सहकेशा, सकेशा, अकेशा, विद्यमानकेशा , शूर्पणखा, गौरमुखा । संज्ञायाम् इति किम् ? (तुङ्ग) ताम्रनखी कुक्कुटी । दीर्घमुखी शूकरी । नारायणी, चारायणी, बढची, कठी ।अस्त्रिविषयादिति किम् ? मक्षिका ।अयोपधादिति किम् ? क्षत्रिया । अत इत्यनुवर्तनात् तित्तिरिः, स्वार्थ एवेत्युक्तम् । प्रियकुक्कुटा, स्त्रीविषयार्थं वचनम् । ओदनपाकी, आखुकर्णी, मुद्गपर्णी, शङ्खपुष्पी, दाडिमफली, दर्भमूली, गोवाली । ओदनस्येव पाकः, आखोरिव को, मुद्गस्येव पर्णानि । शङ्खपुष्पमिव पुष्पम्, दाडिमस्येव फलम्, दर्भस्येव मूलम् । गोरिव बाला यस्याः, प्रत्येकमभिसंबन्धेन विग्रहीतव्यम् । समुदायसम्पादनाय यथाकथञ्चिद् व्युत्पत्तिः । अप्रधानादिति निवृत्तम् ।
'कुमारी, किशोरी, वर्करी, करभी, कलभी' प्रथमं वयः। तरुणी, तलुनी, वधूटी, चिरिण्टी' द्वितीयं वयः। अपश्चिम इति किम् ? स्थविरा वृद्धाः । वृद्धता यावदनेन वर्तितव्यम् । अपायेन वा युज्यते इति । उपचयापचययोगोऽत्र विवक्षितो न वयोऽवस्थानम् । न चैनयोरवस्थयोर्वयस्त्वप्रतीतिरिति । कथं द्विवर्षा, उत्तानशया, लोहितपादिका, मध्या, मध्यमा, ज्येष्ठा, कनिष्ठेति । अर्थादेवात्र वयो गम्यते न शब्दात् । द्वे वर्षे भूता या सा द्विवर्षा । तद्धितार्थद्विगुरिति, न त्विकण् । द्वे वर्षे अस्या इत्यपि वा विग्रहः । उत्ताना शेते इत्यच् । अपश्चिमे वयसि वर्तमानादिति श्रुतेर्न ईप्रत्ययः । कथं वृद्धकुमारीति, वृद्धा चासौ कुमारी चेति समासे सति सिद्धं पदसंस्कारकाले वृद्धशब्दो नास्तीति भावः । आदित्येव - शिशुः । द्वाभ्यां कुडवाभ्यां क्रीता द्विकुडवी, ट्याढकी । तद्धितार्थे समास इतीकण न भवति । परिमाणान्तादिति किम् ? पञ्चभिरश्वैः क्रीता पञ्चाश्वा । असंख्याकालविस्ताचितकम्वलेभ्य इति किम् ? द्वाभ्यां शताभ्यां क्रीता द्विशता । द्वे वर्षे परिमाणमस्याः द्विवर्षा । तद्धितार्थे समासे सति मात्रट् न भवति । द्वाभ्यां विस्ताभ्यां क्रीता, द्वाभ्याम् आचिताभ्यां क्रीता 'द्विबिस्ता, द्वयाचिता' । कम्वल्यम् जापलशतम् । द्वाभ्यां कम्बलाभ्यां क्रीता द्विकम्वल्या । तथा द्विगोरित्यत्र समाहारे द्विगुर्नदादिरिति वक्ष्यति । पोडशहस्तप्रमाणं काण्डम् । अक्षेत्र एवेति नियमार्थमिदम् । द्वे काण्डे परिमाणमस्याः द्विकाण्डी रज्जुः । पूर्ववन्मात्रट् न भवति । अक्षेत्र इति किम् ? द्विकाण्डा क्षेत्रभक्तिः । परिमाणादित्येव । द्वाभ्यां काण्डाभ्यां क्रीता द्विकाण्डा । चतुर्हस्तः