________________
२३७
नामचतुष्टयाध्याये चतुर्थः कारकपादः जातित्वात् । कथं सुतङ्गमेन निवृत्ता ‘सौतङ्गमी' नगरी इति इनन्तादजातेरपि दृश्यते । कथं पर्णध्वब्राह्मणी । क्वावनुषङ्गलोपान्नायमन्स्यन्तः । नद्यन्तमाचष्टे नद्यन् स्त्रीति क्विपि न दृश्यते । ‘पञ्च, सप्त' इति भेदगणनाद्वारेण नान्ता हि संख्या खल्वियं प्रसिद्धिमत्तामनपेक्ष्य संख्येयमाहेति स्त्रीत्वाभावः । अपिग्रहणादेवानन्ताद् बहुव्रीहेर्वा - बहुराज्ञी पृथ्वी । बहुराजा, बहुराजानौ । अधिगता राजानो यया सा अधिराज्ञी ग्राम इति नित्यं संज्ञायां प्रत्ययमन्तरेण संज्ञा न गम्यते इति । संख्यादेम्निः - द्विदाम्नी, त्रिदाम्नी । न तु वमसंयोगात् सुपर्वा, सुपर्वाणौ । सुधर्मा, सुधर्माणौ । बहुव्रीहिरित्येव - अतिपर्वणी यष्टिः । मनन्ताच्च - ददातीति दामा, दामानौ । सीमा, सीमानौ ।
मनन्तबहुव्रीह्यनन्ताभ्यां डा चेति नदादौ गणसूत्रम् । मनन्ताद् अनन्ताद् बहुव्रीहेश्च स्त्रियां डा भवति । डकारोऽन्त्यस्वरादिलोपार्थः । दामा, दामे । सीमा, सीमे ! बहुराजा बहुराजे । सुपर्वा, सुपर्वे । तथा अप्यधिकारात् णकारस्वराघोषेभ्यो विहितादेव वन ईदृश्यते । ओण (१।१४७), वनिप् – अवावरी । दधातेः क्वनिप् - धीवरी, अतिधीवरी । श्रृणातेश्च - शर्वरी । दृशेः क्वनिप् – मेरुदृश्वरी । अरेफप्रकृतेरपि - रेफः । तथा बहुव्रीहौ वा - बहुधीवरी, बहुधीवरा |
नदादिः- नद, मह, भष, प्लव, चर, चोर (तोर), अनुचर, ग्राह, सूद, देव, पुत्र, गौर, शबल, कल्माष, शारङ्ग, पिषङ्ग, मत्स्य, मनुष्य, गवय, हय, शूकर, ऋष्य, शृङ्ग, पुट, द्रुण, द्रोण, (सुवहण, अवीहन), तुण, वट, भकण,आमलक, कुवल, बदर, बिल्व, बर्कर, बर्बर, पिप्पल, शफर, शर्कर, गर्गर, (अशर, अजर), गात्र (पात्र), सुषव, सुरभ, अलिन्द, अन्ज्, पाण्ड, कुश, आढक, आसन्द, शट, शाट, शङ्कल, सूर्य, सूर्म, यूप, सूचक, अशन, मृष, धातक, शल्लक, वल्लक, मालभ, वेतस, वृष, अतस, भङ्ग, भृङ्ग, मह, मठ, कमठ, अनड्वाह्, काल, मेष, मण्डल, पट, पिण्ड, तर, तर्क, कुट, फाण्ट, लोह, कदर, कमल, जयन्त, विकल, बिष्कल, लवण, पुंश्चल, सुन्द, कट, तट, सुन्दर, पट | रोहिणी रेवती नक्षत्रे । हरीतक्यादि, पृथिव्यादि, आविष्टलिङ्गमपुंवद्भावार्थम् । मनन्तबहुव्रीह्यनन्ताभ्यां डाच् । भाज-गोणनाग-काल-स्थल-कुण्ड-कुश-कामुक-कबरेभ्य: पक्वापणस्थूलकृष्णकृत्रिमाः सत्रायसरिरंसुकेशवेशेषु । नीलात् प्राण्योषध्योः । संज्ञायां वा शोणादेः । शोण, चण्ड, अराल, कमल, सहाय, कृपण, विकट, (विटप), विशाल, शकट (विशङ्कट), उपाध्याय, भरद्वाज । चन्द्रभागादनद्याम् । अहन, कल्याण, उदार, पुराण । वृत् ।