________________
२३६
कातन्त्रव्याकरणम्
३३५. नदाद्यन्चिवाहूव्यन्स्यन्तृसखिनान्तेभ्य ई [ २।४।५० ]
[ सूत्रार्थ ]
नदादिगणपठित शब्दों, अन्च् भागान्त शब्दों, वाह् भागान्त शब्दों, उकारान्तइकारान्त-अन्स्भागान्त शब्दों, अन्तभागान्त, ऋकारान्त, सखिशब्द एवं नकारान्त शब्दों से स्त्रीलिङ्ग में 'ई' प्रत्यय होता है || ३३५ |
[दु० वृ० ]
नदादि-अन्चि-वाह्-उ-इ- अन्सि- अन्त्-ऋ - सखि - नान्तेभ्यः स्त्रियां वर्तमानेभ्यः प्रत्ययो भवति । नदी, मही, भाषी, प्लवी । अन्चि - प्राची, अतिप्राची । वाह् प्रष्ठौही | उदन्त-पट्वी । इदन्त-दाक्षी । अन्स्यन्त-विदुषी, अतिविदुषी । अन्तन्त - पचन्ती, अतिपचन्ती, भवती, मघवती । ऋदन्त - कर्त्री, अतिकर्त्री । सखि - सखी । नान्त - दण्डिनी ।
उतो गुणवचनादखरुसंयोगोपधाद् वा पटुः पट्वी । बहुरित्यपि स्यात् । खरुरियम्, पाण्डरियम् इत्यतो न स्यात् । इतश्च क्तिवर्जिताद् वा - धूलि:, धूली । क्तेस्तु न स्यात् – पङ्क्तिः । 'स्वसा, दुहिता, ननान्दा, याता, माता, तिस्रः, चतनः’ इति ईप्रत्ययेन विना स्त्रीत्वाभिधानात् । पञ्च, सप्तेति स्त्रीत्वाभावादेव न भवति । सखीति नित्यार्थम् । नदादिराकृतिगणः || ३३५ ।
-
[दु० टी० ]
"
नदा० । नद एव आदिर्यस्य गणस्येति आदिशब्दः प्रकारवचन इत्याह - नदादिराकृतिगण इति । द्वन्द्वात् परं यत् श्रूयते तल्लभते प्रत्येकमभिसंबन्धम् इति । अन्च्याद्यन्तेभ्यो लिङ्ग्ङ्गेभ्य इत्यर्थः । तर्हि सुसखी, अतिसखी इति स्यात्, कथं सखीति, व्यपदेशात् । ‘येन विधिस्तदन्तस्य ' ( कात० प० ३ ) इति सिऽन्तग्रहणं नदादेरतदन्तार्थमविशेषे गणसूत्रे सति तेन बहुनदा भूमिरिति । कथं परमनदीति, परमा चासौ नदी चेति विग्रहे सति तस्मात् स्वार्थ इति युक्तितो लब्धम् । नदमहभषप्लुभ्यः पचादित्वादच् । प्रष्ठौहीति । " वहश्च " ( ४ | ३ | ६१ ) इति विण् | अप्यधिकाराद् उतो गुणवचनादित्यादि । इह इत्यादि । इतो मनुष्यजातेरेव । अवन्तीनां क्षत्रियाणामपत्यं स्त्री अवन्ती । एवं कुन्ती । कुरुकुन्त्यवन्तीनां स्त्रियां गर्गादिपाठाण्ण्यो नास्ति, अभेदोपचारस्यैवाभिधानात् । उदपेयस्यापत्यं स्त्री उदपेयी दाक्षी । तित्तिरिरिति पक्षि