________________
२२८
कातन्त्रव्याकरणम्
एवामी समासशब्दा इति । अथवा समासे सत्येकमेव पदम् अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदसंज्ञा अवश्यमङ्गीक्रियते कार्यार्थम्, तच्च कार्यं न दृश्यते इति स्थितम् । ___अपिशब्दविषयास्तु उपसर्गाण्णोपदेशस्य - प्रणमति, परिणमति, प्रणायकः, परिणायकः । हिनुमीनानीनाम् – प्रहिणोति, प्रहिणुतः । प्रमीणाति,प्रमीणीतः, प्रणिमीयते, प्रमाणि । कथं प्रकृष्टा वपा एषामिति प्रवपाणि मांसानि, अनर्थकत्वाद् उपसर्गत्वाभावाच्च । “उपसर्गाणेर्नदगदपतपददासंज्ञकमेङ्माङ्स्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदोग्धिषु च" (कत० परि०, ण० २४) प्रणिगदति, प्रण्यगत् । अटो धात्वादित्वादव्यवधानता । एवमन्येऽपि । “अकखादिष्वषान्तेषूपपदेषु धातुषु वा" (कात० परि०, ण० २५)-प्रणिपचति, प्रनिपचति । प्रणिभिनत्ति, प्रनिभिनत्ति ।
अकखादिष्वित्येव - प्रणिकरोति, प्रणिखादति । अषान्तेष्वित्यादि-प्रणिपिनष्टि, प्रणिपुष्णाति । उपदेशग्रहणादिह न स्यात् - पिष्ल संचूर्णने (६।१२)। प्रनिपेक्ष्यति, प्रनिचकार, प्रनिचखादेति । 'विश प्रवेशने' (५।५७) । 'प्रणिवेष्टा, प्रनिवेष्टा' इति वा स्यात् । अनितेरन्तस्यापि - प्राणिति, पराणिति । हे प्राण, हे पराण् । क्विप् । केचिद् एकवर्णव्यवधान एवेच्छन्ति । पर्यणिति, प्राणिनिषति, प्राणिणदिति । कृतात्वस्यैव द्विर्वचनम्, नात्र परं द्विवचनम् । अपिग्रहणाद् हन्तेरकारवतः-प्रहण्यते, परिहणनम् । अकारवत इत्येव - प्रघ्ननिन्त ? "वपयोर्वा" | प्रहण्वः, प्रहन्वः । प्रहण्मः, प्रहन्मः । अदेशे चान्तरः- अन्तर्हणनं वर्तते ।अदेशे इत्येव-अन्तर्मध्ये हन्यतेऽस्मिन्निति अन्तर्हननो देशः । उपसर्गादिवान्तरेऽपि णत्वविधिरिष्यते । वचनमिदमदेशार्थमेव अकारवत इत्येव - अन्तरघाणि । अयनस्य च - अन्तरयणं वर्तते । अदेशे इत्येव - अन्तरयनो देशः । स्वरात् कृतश्च - प्रयाणम्, प्रयायमाणम्, प्रयाणीयम्, अप्रयाणिः । "नव्यन्याक्रोशे"(४।५।९१)- रथप्रयायिणौ, प्रहाणिः, प्रहीणः ।अन-आन-अनीय-अनि-णिनिनिष्ठादेशा एव संभवन्ति । स्वरादिभ्य एव-प्रभुग्नः । 'विद ज्ञाने' (२।२७) इत्यस्य 'निर्विण्णः' इष्यते । इनन्ताद् वा- प्रयापणम्, प्रयापनम् । पूर्ववद् उदाहर्तव्यम्-इनन्तानिष्ठादेशो नास्त्येव । इनन्ताद् विहितस्य कृत इति विशेषणाद् यकारव्यवधानेऽपि विभाषा-प्रयाप्यनम्, प्रयाप्यमानम् । व्यञ्जनादेनाम्युपधात्-प्रकोपणम्, प्रकोपनम् । व्यञ्जनादेरित्येव - प्रेहणं प्रोहणमिति नित्यम् । स्वरादित्येव - प्रभुग्नः। नाम्यादेरेव सानुनासिकव्यञ्जनान्ताद् विहितस्य - प्रेक्षणम्, प्रोङ्क्षणम् । नाम्यादेरेवेति किम् ?