________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
२१९ ३३२. नामिकरपरः प्रत्ययविकारागमस्थः सिःषत्रुविसर्जनीयषान्तरोऽपि
[२।४।४७] [ सूत्रार्थ]
नामिसंज्ञक वर्ण, क् तथा रेफ से परवर्ती प्रत्ययस्थ, विकारस्थ एवं आगमस्थ दन्त्य सकार को मूर्धन्य षकार आदेश होता है नु-विसर्ग-ष का व्यवधान रहने अथवा न रहने पर ।।३३२।
[ दु० वृ०]
नामिकरेभ्यः परः प्रत्ययविकारागमस्थोऽनन्त्यः सिः षत्वमापद्यते नुविसर्जनीयषान्तरः। अपिशब्दादनन्तरोऽपि | नामिपरस्तावत् - अग्निषु, वायुषु । कपरः-दिक्षु । रपरः- गीर्षु, धूर्षु । विकारस्थ:- एषः। आगमस्थ:- सर्वेषाम् । नुविसर्जनीयषान्तरः- सीषि, धषि, सुपी षु, सुतूःषु । रप्रकृतिरनामिपरोऽपीति रत्वे वा पश्चाद् ईरूरौ । सर्पिष्षु, धनुष्षु, दोष्षु । अपिशब्दस्य बहुलार्थत्वात् "समासेऽङ्गलेः सङ्गस्य" (कात० परि०, ष० ३)- अङ्गुलिषङ्गः । तथा "भीरोः स्थानस्य" (कात० परि०, ष०३)- भीरुष्ठानम् ।अग्नेः स्तुतः-अग्निष्टुत् । “दीर्घात् सोमस्य" (कात० परि०,१०६)- अग्नीषोमौ । “ज्योतिरायुां च स्तोमस्य" (कात० परि०, १० ७)- ज्योतिष्टोमः, आयुष्टोमः, अग्निष्टोमः । समास इत्येव - ज्योतिः स्तोमं दर्शयतीत्यादयः ।। ३३२।
[ दु० टी०]
नामी च कश्च रश्चेति द्वन्द्वः । प्रत्ययविकारागमेषु तिष्ठतीति प्रत्ययविकारागमस्थः। ननु सकारमात्रत्वादागमे तिष्ठतीति सति कथम् आधाराधेयभावः इति ? सत्यम् । व्यपदेशिवद्भावादागमनम् आगमो वा एतत्साहचर्याद् विकारस्यापि सकारमात्रस्यैव न पुनरनेकवर्णविकारस्थस्येति तिसृभिर्मालाभिरिति न दुष्यति ।स्थग्रहणं प्रत्ययं प्रति चरितार्थम्, अन्यथा प्रत्ययैकदेशस्य कथं स्यात् । अग्निर्वायुरित्यत्र स्याद् एकपदप्रस्तावाद् विरामाश्रितो विसर्गोऽन्तरङ्गोऽपि बाध्यते । कश्चिद् एतेषु योगेषु अनन्त्य इति सिंहावलोकिताधिकारं मत्वा स्थग्रहणं सुखार्थं मन्यते । सर्वेषामिति परादित्वे