________________
१०८
कालव्याकरण
[वि० प० ]
न नि | अनुङ्, आनशु इति । "इधारिभ्यां शन्तृङकृच्छ्रे" (४|४|१०) - अधीयन् पारायणम्. धारयन्नुपनिषदम् । "वर्तमाने शन्तङानशी (४|४|१) इत्यादिना विहितयोः शन्तुङानशोरुदाहृतं वृत्तौ । तथा " पूयजोः भानङ' (४/४/८) - सोमं त्वमानः । “शक्तिवयस्ताच्छील्ये" (४।४।९) - कवचम् उद्वहमानः । “क्वन्सुकानौ परोक्षावच्च'' ( ४ । ४ । १ ) इति - कटं चक्राण: । क्वन्सु - ओदनं पेचिवान् । पचेः क्वन्सौ द्विर्वचनम् | "अस्यैकव्यञ्जनमध्ये" ( ३ | ४ | ५१ ) इत्यादिना एत्वम् अभ्यासलोपश्च । 'अर्तीणघसैकस्वरातामिडूवन्सौ " ( ४/६/७६ ) इति इटि रूपमिदम् । तथा "वेत्तेः शन्तुर्वन्सुः” (४।४।४)– कटं विद्वान् । "आदृवर्णोपधालोपिनां किर्डे च' (४|४|५३) इति कि: - दधिर्घटम । चलिः कटम् । उदन्तः - " भ्राज्यलंकृञ्०" (४|४|१६) इत्यादिना इष्णन् –कन्पालंकरिष्णुः । “जिभुवोः ष्णुक्” (४|४|१८) - जिष्णुः शत्रून् । "सिगृतिवृषिक्षिपां क्तुः " ( ४/४/२० ) - धनं गृध्नुः । " सनन्ताशंसिभिक्षामुः " (४|४|११ ) - कटं चिकीर्षुः । व्यपदेशिवद्भावादत्रोदन्तता । “श्रूकमगमहन०” (४ | ४ | ३४ ) इत्यादिना उकञ् - ग्रामं गामुकः । कथं दास्याः कामुकः ? संबन्धस्यैव विवक्षितत्वात् । तेनोकञ्प्रतिषेधे " कमेर्भाषायामप्रतिषेधः" इति न वक्तव्यम् । अव्यय इति क्त्वामकारान्तश्च कृत् स्वभावादसंख्य इत्यव्ययमेवेति वक्ष्यति । कटं कृत्वा टं कर्तुं गतः ।
46
""
"
खलर्थ:-- “ ईषदुःसुषु कृच्छ्राकृच्छ्रेषु खल" (४।५।१०२ ) - ईषत्करः कटो भवता । तथा "आद्भ्यो य्वदरिद्रातेः " ( ४/५ १०४ ) - ईषत्पानः सोमो भवतो । नृन् – वदिता जनापवादान् । तथा आदिशब्दस्य व्यवस्थावाचित्वात् अको भविष्यद्विहित इंश्च भविष्यदधमर्णयोर्विहितो निष्ठादिषु द्रष्टव्यः । कटं कारको व्रजति । ओदनं पाचको व्रजति । " भविष्यति गम्यादयः " ( ४/४/६८) इत्यधिकृत्य वुण्-तुमौ क्रियायां क्रियार्थायामिति भविष्यति काले वुण् । तस्यैवाकस्य ग्रहणम्, तेन 'वर्षशतस्य पूरकः, पुत्रपौत्रस्य दर्शकः' इत्यनिर्दिष्टकालाः प्रत्ययास्त्रिष्वपि कालेषु भवन्तीति, वुण्तृचाविति भविष्यति विहिते वुणि षष्ठी स्यादेव । ग्रामं गमी ग्राममागामी । भविष्यति गम्यादयः । शतं दायी सहस्रदायी । आवश्यकाधमर्णयोर्णिन् । द्विषः शत्राविति बताय- बार संबन्धविपर्य
1
I