________________
१३
भूमिका ७. हेत्वर्थतृतीयाविषयकमभिमतम्
वृत्तौ तृतीयेत्युपलक्षणम् । 'शतस्य हेतोर्बद्धः' इत्यादौ ऋणे हेतौ पञ्चम्यपि बाध्यते इति कुलचन्द्रः । तन्नेति महान्तः । अस्मन्मतेऽत्रापादानविहितायाः पञ्चम्याः कारकविभक्तित्वेन दुर्निरित्वात् ‘शताद् बद्धः' इत्येव प्रयोग इत्याहुः । वस्तुतस्तु परमते परत्वात् षष्ठ्येव प्राप्नोति (क० च० २।४।३७) । ८. वररुचिप्रभृतेः परग्रहणविषयकमभिमतम्
परग्रहणमधिकद्योतनार्थम् । - - - - - - - वररुचिस्तु परग्रहणं "ह्रस्वात् तादौ तद्धिते' नाम्नः षत्वार्थमित्याह । तदपिशब्देन साधितमिति महान्तः। एकपदं यथासङ्ख्यनिवृत्त्यर्थमिति कुलचन्द्रः । तन्न, - - - - - - - - - - - कथं तद्भाव इति महान्तः (क० च० २।४|४७)। ९. क्षुद्रजन्तुविषयकविचारः
यूकाश्च लिख्याश्चेति अपचितपरिमाणा इह क्षुद्रा गृह्यन्ते न तु अङ्गहीनाः । शीलहीनः कृपणश्चेति । तत्र क्षुद्रेषु जन्तुषु स्मृतिभेदः । अनस्थिकाः प्राणिन इत्येके | स्वशोणितरहिता इत्यपरे । शतेनाञ्जलिर्येषां पूर्यते इत्यन्ये । गोचर्ममात्रेऽपि राशौ हते यत्र न पतितत्वं श्रुतिस्मृतिभ्यामुक्तमित्यपरे । नकुलपर्यन्ता इत्येके । इयमेव स्मृतिः प्रमाणमितरासां परस्परविरोधादिति । अत्र श्लोकः
क्षुद्रजन्तुरनस्थिः स्याद् अथवा क्षुद्र एव यः।
शतं वा प्रसृतौ येषां केचिदानकुलादपि ॥ (दु० टी० २।५।१६) इति । १०. काक्ष-कापथयोरादिविचारः
कुत्सितमक्षं काक्षम्, तेन वीक्षते इत्यर्थः । - - - - -कुत्सितोऽक्षः काक्षो द्यूतादिः । - - - - -कुत्सिते अक्षिणी यस्य स काक्षः । - - - - नैतद् भाष्ये वात्तिक च चिन्तितमिति । ईषत् पन्थाः कापथः, कुत्सितः पन्थाः कुपथ इति राजादित्वादत् । - - - - कुत्सितः पन्थाः कापथः । बहुव्रीहावप्यपरे – कुत्सितः पन्था यस्मिन् स कापथ इति राजादित्वादत् । अर्थग्रहणमिह सूत्रे सुखार्थम् (दु० टी० २।५।२५)। ११. तस्प्रत्ययप्रवृत्तिविषयकमभिमतम् __"ङसिः स्मात्' इति वचनबलाद् विकल्पो लभ्येत इत्याह – अथवेति । - - - तर्हि कथं 'सेयं स्वदेहार्पणनिष्क्रयेण न्याय्या मया मोचयितुं भवत्तः' (रघु० २।५५)