________________
१७८
कातन्त्रव्याकरणम्
६. गुरुकरणं विशिष्टार्थप्रतिपत्त्यर्थम् (क० च०)। ७. लिङ्गार्थमात्रे प्रथमैवेति वृत्तिसिद्धान्तः (क० च०)।
८.विशिनष्टि व्यवच्छिनत्ति यत् तद् विशेषणम् । शाब्दबोधे प्राक् प्रतीयमानत्वं विशेषणत्वम् ।
विशिष्यते यत् तद् विशेष्यम् । शाब्दबोधे चरमप्रतीयमानत्वं विशेष्यत्वम् । एकाधिकरणवृत्तित्वं समानाधिकरणत्वम् । भिन्नाधिकरणवृत्तित्वं व्यधिकरणत्वम् । विशेष्यविशेषणयोः समानविभक्तित्वं समानलिङ्गवचनत्वं च (वं० भा०)।
[रूपसिद्धि]
१. जटाभिरतापसमद्राक्षीत् । जटा + भिस् । जटाविशिष्ट तपस्वी को देखा | यहाँ 'जटा' विशेषण है, अतः उससे प्रकृत सूत्र द्वारा तृतीया विभक्ति । "रेफसोर्विसर्जनीयः" (२।३।६३) से विसर्गादेश ।
२. शिखया पब्रिाजकम् अपश्यत् । शिखा + टा । विशेषणवाचक 'शिखा' शब्द से तृतीया विभक्ति । “टौसोरे" (२।१।३८) सूत्र द्वारा आकार को एकार तथा "ए अय्' (१।२।१२) से एकार को अयादेश ।। ३१७।
३१८. कर्तरि च [२।४।३३]
[सूत्रार्थ]
का कारक के बोधक= कर्तृसंज्ञक शब्द से तृतीया विभक्ति होती है ।।३१८। [दु० वृ०]
कर्तरि कारके वर्तमानाल्लिङ्गात् तृतीया भवति । देवदत्तेन हन्यते । चैत्रेण कृतम् ||३१८।
[दु० टी०]
कर्तः । तुल्यार्थैर्वा तृतीयेष्यते । तुल्यो देवदत्तेन, तुल्यो देवदत्तस्य । सदृशो देवदत्तेन, सदृशो देवदत्तस्य । “अर्जुनस्य तुला नास्ति केशवस्योपमा न च" इति तुल्ययोः सतोस्तुलोपमाशब्दावौपम्यं ब्रूतः। न चानयोस्तुल्यौ स्तस्तस्मान्नैतौ