________________
१७५
नामचतुष्टयाध्याये चतुर्थः कारकपादः
१७५ ३. सामान्योपक्रमे विशेषः प्रयुज्यते (दु० टी०, वि० प०)। ४. अङ्गशब्दः शरीरवृत्तिः (क० च०)। [रूपसिद्धि]
१. अक्ष्णा काणः। अक्षि + टा । यहाँ काणत्व धर्मविशिष्ट शरीर (अङ्गी) के कुत्सित होने से अङ्गवाची शब्द 'अक्षि' में प्रकृत सूत्र से तृतीया विभक्ति ।
२-३. पादेन खनः। पाद + टा | पृष्ठेन कुब्जः। पृष्ठ + टा | अङ्गवाची शब्द ‘पाद' तथा 'पृष्ठ' से तृतीया विभक्ति। तदनुसार "इन टा" (२।१।२३) से टा को 'इन' आदेश तथा “अवर्ण इवणे ए" (१।२।२) से अकार को एकार-परवर्ती इकार का लोप ।।३१६।
३१७. विशेषणे [२।४।३२] [सूत्रार्थ]
विशेषण (विशेष परिचायक या चिह्न वाले) वाची शब्दों से तृतीया विभक्ति होती है ।।३१७।
[दु० वृ०]
विशेषणे वर्तमानाल्लिङ्गात् तृतीया भवति । जटाभिस्तापसमद्राक्षीत् । शिखया परिव्रजाकमपश्यत् । विशेषण इति किम् ? वृक्षं प्रति विद्योतनम् - लक्षणमात्रे न स्यात् । नीलमुत्पलम् इति - लिङ्गार्थमात्रे प्रथमैव ।।३१७।
[दु० टी०]
विशे०। न विना विशेष्येण विशेषणं संभवतीति विशेष्यस्य विशेषणे वर्तमानादित्यर्थः। तच्च विशेषणं यल्लिङ्गार्थस्यान्तरङ्गस्य स्वाम्यादीनां चाविषयः । वस्तुतः कञ्चित् प्रकारमापन्नमेव प्रतीयते । परिव्राजकत्वेन विशिष्टस्य शिखा विशेषणतया विशिष्यमाणत्वादिति मनसिकृत्याह- वृक्षं प्रति विद्योतनमित्यादि । ननु प्रतिना योगेऽत्र द्वितीया बाधिकेति किमिदं प्रत्युदाहृतम् ? सत्यम्, मन्दमतिबोधनार्थमेव । वृक्षेण प्रति विद्योतनं च स्यात् । कश्चिद् विशेषणशब्दो लक्षणार्थ इति मन्यते, अनेकार्थत्वाद् धातूनामिति । 'कमण्डलुपाणिश्छात्रः' इति समासे कमण्डलुः पाणावस्येति वाक्ये नास्ति यथोक्तं विशेषणमिति ।। ३१७।