________________
१७१
नामचतुष्टयाध्याये चतुर्थः कारकपादः [क० च०]
हेतु० । अथ हेतुर्द्विविधः- शास्त्रीयो लौकिकश्च । तत्र "कारयति यः स हेतुश्च" (२।४।१५) इति शास्त्रीयो हेतुः, फलसाधनयोग्यपदार्थो लौकिक इति । तत्र आधे कर्तर्यनुक्ते तृतीया सिद्धैव, उक्ते प्रथमैवास्ति बाधिकेति । तस्माल्लौकिकहेतोरेव ग्रहणं युक्तम् । ननु तथापि 'कृत्रिमाकृत्रिमयोः कृत्रिमस्यैव ग्रहणम्' (व्या० परि० ३६) इति न्यायाद् आद्यस्यैव ग्रहणं युक्तम् । अथाद्यस्य ग्रहणे किं प्रयोजनम् । “कर्तरि च" (२।४।३३) चेत्यनेन तृतीया सिद्धैव । न हि तेनानेन वा तृतीयाविधाने कोऽपि विशेषोऽस्ति चेद्, अस्ति विशेषः । देवदत्तेन वस्तुनो हारणम् इत्यर्थे प्रयोजके हेतौ तृतीयां कृत्वा उक्तार्थत्वादिन्प्रत्ययाभावे सति देवदत्तेन वस्तुनो हरणमिति प्रयोगः स्यात् । अन्वयबोधेऽपि देवदत्तप्रयुक्तं हरणमिति प्रतीतिर्भविष्यति । ___ न चायमर्थः- कर्तरि तृतीया लभ्यते, नापि सा बाधिका तद्विषय एवास्य सूत्रस्य हेतुत्वमादायैवापवादत्वादुच्यते हेतौ वर्तमानाल्लिङ्गात् तृतीया विधीयते । स चार्थोऽन्वयव्यतिरेकाभ्यां तृतीयायाः कल्प्यते । तेन च प्रयोजकाद्धेतोर्विधीयमानया तृतीययाऽन्वयव्यतिरेकाभ्यां तस्य हेतुत्वं प्रत्याय्यते, किन्तु धातोर्विहितेन इन्प्रत्ययेनैव उक्तार्थत्वात् प्रयोज़के तृतीयाविधानमनर्थकमिति तस्माल्लौकिकस्यैव हेतोर्ग्रहणम् इति । [लौकिकत्वं किन्तावदित्याह - फलमनिष्पादयन्नपि क्रियासु योग्यतया लोके हेतुरुच्यते, अतः क्रियासिद्धौ साधकतमत्वाभावात् करणता नास्तीत्याह - योग्यतामात्रेत्यादि । एतेनानस्य वसतिक्रियायां योग्यतामात्रम्, न तु साधकत्वमिति] ।।३१५।
[समीक्षा ]
हेत्वर्थ में वर्तमान लिग = प्रातिपदिक से तृतीया विभक्ति का विधान दोनों व्याकरणों में किया गया है । पाणिनि का सूत्र है- “हेतौ" (अ० २।३।२३)। अन्तर यह है कि जब यह प्रश्न प्रस्फुरित होता है- करण और हेतु के समान होने के कारण करण से ही तृतीया के सिद्ध हो जाने पर 'हेत्वर्थ' में तृतीयाविधान की क्या आवश्यकता है ? इसका समाधान पाणिनीय व्याख्याकार हेतु और करण की भिन्न भिन्न परिभाषा देकर करते हैं, जबकि कातन्त्र में वृत्तिकार दुर्गसिंह ने कहा है – 'योग्यतामात्रविवक्षया करणे न सिध्यतीति वचनम्' । अर्थात् करण तो क्रिया