________________
१६१
नामचतुष्टयाध्याये चतुर्षः कारकपादः [विशेष वचन] १. नियतप्रयोगा हि केचिदव्ययाः (क० च०)। २. वस्तुतस्तु तादर्थ्यविवक्षायां चतुर्थीसिद्धौ वचनमिदं प्रपञ्चार्थम् (क० च०)। [रूपसिद्धि]
१. नमो देवेभ्यः। देवों को नमस्कार है । नमस्कार = करशिर संयोगादिरूप । 'नमः' शब्द के योग में प्रकृत सूत्र से चतुर्थी । देव+भ्यस् । “धुटि बहुत्वे त्वे" (२।१।१९) से अकार को एकार तथा "रेफसोर्विसर्जनीयः" (२।३।६३) से स् को विसगदिश ।
२-७.स्वस्ति प्रजाभ्यः प्रजा+भ्यस् । स्वाहा अग्नये। अग्नि + डे | स्वधा पितृभ्यः। पितृ + भ्यस् । अलं मल्ले मल्लाय। मल्ल + उ । समर्थो मल्लो पल्लाय । वषतिन्द्राय । इन्द्र + 3 । पूर्ववत् सर्वत्र चतुर्थी विभक्ति । ड़े को य, पूर्व स्वर को दीर्घ ।।३११।
३१२. तादर्थे [२।४।२७] [सूत्रार्थ]
तादर्थ्य = तन्निमित्त अर्थ के द्योत्य होने पर लिङ्ग से चतुर्थी विभक्ति होती है ।।३१२।
[दु० वृ०]
सोऽर्थोऽस्येति, तस्मै इदमिति वा तदर्थम् । तदर्थभावे द्योत्ये लिङ्गाच्चतुर्थी भवति । यूपाय दारु । रन्धनाय स्थाली । श्राद्धाय निगलते । युद्धाय सन्नह्यते । पत्ये शेते ।तथा मूत्राय संपद्यते यवागूः । मूत्राय संकल्पते ।वाताय कपिलिका विद्युत् ।।३१२। __ [दु० टी०]
तादर्थे। यस्मै दातुं संकल्पयितुम् इच्छा मतिरित्याह-तादर्थ्यमिति । तच्छब्देन विकृतेरभिसंबन्धः, अर्थशब्देन च प्रकृतेः । तस्मै इदमिति वेति यथाभिधानमर्थशब्देन समास इति भावः। भावे यणित्याह - तदर्थभावे द्योत्ये इति । तदर्थभावो निमित्तनिमित्तिसंबन्धः, तस्मिन् प्रकाश्य षष्ठ्यां प्राप्तायां चतुर्थीयं षष्ठीवदप्रधानादेव निमित्तशब्दाच्च न “हेतौ तृतीया" (२।४।३०) हेतुसंबन्धस्य चतुर्थेवोक्तत्वादन्तरङ्गं