________________
१५५
नामचतुष्टयाध्याये चतुर्थः कारकपादः चतुर्थी विभक्ति प्रकृत सूत्र द्वारा प्रवृत्त होती है। ग्राम + अम् । “अकारे लोपम्" (२।१।१७) से अम्प्रत्ययस्थ अकार का लोप | ग्राम + । “डेर्यः" (२।१।२४) से डे के स्थान में य तथा “अकारो दीर्घ घोषवति" (२।१।१४) से मकारोत्तरवर्ती अकार को दीर्घ आदेश । ___२. ग्रामं व्रजति, ग्रामाय व्रजति । पूर्ववत् चेष्टा के सिद्ध होने से द्वितीया तथा चतुर्थी विभक्ति का विधान ।। ३०९।
३१०. मन्यकर्मणि चानादरेऽप्राणिनि [२।४।२५] [सूत्रार्थ]
कर्तृवाच्य में जिस ‘मन्' धातु से ‘मन्यते' रूप निष्पन्न होता है, उसके कर्म में द्वितीया तथा चतुर्थी विभक्तियाँ होती हैं यदि प्राणिसंज्ञक कर्म न हो तथा अनादर का भाव भी सूचित होता हो ॥३१०।
[दु० वृ०]
मन्यतेः कर्मणि प्राणिवर्जिते द्वितीयाचतुयॊ भवतः अनादरे गम्यमाने । न त्वा तृणं मन्ये, न त्वा तृणाय मन्ये । न त्वा बुसं मन्ये, न त्वा बुसाय मन्ये । अनादर इति किम् ? अश्मानं दृषदं मन्ये । प्राणिसंज्ञा नावादेरिति । न त्वा नावं मन्ये । न त्वा काकं मन्ये । न त्वा अन्नं मन्ये । न त्वा शृगालं मन्ये । इह स्यादेव- न त्वा श्वानं मन्ये । न त्वा शुने मन्ये । यदि युष्मदः स्याच्चतुर्थी, तदाऽनादरो न गम्यते ।।३१०।
[दु० टी०]
मन्य० । मन्यतेः कर्मणीति समासे तिब्लोपं कृत्वा निर्देशः । येनोपलक्षितस्य 'मन ज्ञाने' (३।११३) इत्यस्य यत् कर्मेति । तृणं न त्वां मनुते जन इति । 'मनु बोधने' (७।९) तनादिः । तृणादपि निकृष्ट इति तिरस्कारावगमस्तत्र चार्थान्ना योग इति । 'अश्मानं दृशदं मन्ये' इत्यादौ स्वरूपाख्यानत्वादनादरावगमो नास्तीति । तृणं सुवर्ण मन्यते इत्यादर एव । मन्यकर्मत्वाद् युष्मदोऽपि चतुर्थी प्राप्नोतीत्यत आह - यदीत्यादि । चतुर्थ्यन्तो युष्पच्छब्दः स्वभावादादरविषय इति भावः । यद्यप्यर्थान्तरे तृणादिः प्रयुक्तोऽनादरं गमयति, तथाप्यनभिधानान्न भवतीत्येकं मतम् ।