________________
१५४
कातन्त्रव्याकरणम्
रासन्निधानेन प्रतीतेरिति । यद्यपि ग्रामाय यातीत्यादौ प्रापणे याधातुः पठितस्तथापि गतावेव प्रवृत्तिरिष्टेति । न च 'गृहं प्रविशति, पर्वतम् आरोहति' इत्यादौ गतिविशेषवाचकेऽपि प्राप्तिरिति वाच्यम्, पादविहरणात्मिकाया गतेरेव ग्रहणात् । अत्र हि विशधातोर्देशान्तरप्रापणमर्थः, रुहेश्चोर्ध्वप्रापणमिति । चतुर्थी वेति सिद्धे द्वितीयाग्रहणं कृल्लक्षणषष्ठीविधानार्थम् । तेन ग्रामं गन्ता, ग्रामस्य गन्तेति स्यादिति जयादित्यः । तन्न, भाष्यविरोधाद् द्वितीया षष्ठीति मन्यते ।
[ अत्र टीकाकृता न पुनरेवं वृद्धप्रयुक्ता दृश्यन्ते इत्युक्तम् । भट्टस्तु 'चतुर्थी वा' | इति सिद्धे द्वितीयाचतुर्थ्यो बाधित्वा परत्वात् षष्ठी भवितुं शक्यते । द्वितीयाग्रहणे तु षष्ठ्या द्वितीया न बाध्यते, चतुर्थी पुनर्बाध्यत इति । एवं च भाष्यसङ्गतिरपि स्यादित्याह । अपरे तु द्वितीयाग्रहणम् अविशेषाद् द्वयमेव बाधित्वा षष्ठी । अत्र बाधनार्थं मन्यते ।‘ग्रामाय गन्ता' इति चतुर्थीप्रयोगः षेष्ठीं बाधते । प्राप्तिपक्षे तु द्वितीयां बाधित्वा 'ग्रामस्य गन्ता' इति षष्ठी स्यादेव । स्वमते 'चतुर्थी वा' इति कृते परत्वात् षष्ठ्येव स्यात्, द्वितीयाग्रहणं स्पष्टार्थमेव । ननु लुब्विभक्तौ न लक्षणा इत्याह । लक्षणाभावे 'ग्रामाय समीयर्ति' इत्यत्र आत्मनेपदं स्यात्, “समो गम्यृच्छि" (अ० १ । ३ । २९) इत्यादिनाऽकर्मकत्वात् ? सत्यम् | अस्यायमर्थः - अनुशासितार्थातिरिक्तार्थे न लक्षणा । यथा चतुर्थ्यां षष्ठ्येव लक्ष्यते । अनुशासितार्थे तु लक्षणा क्रियत एव । ननु अनध्वनीति वर्जनात् कथम् 'उत्पथाय गच्छति' इति, तस्माद् आक्रान्तपथप्रतिषेधो वक्तव्यो नेत्याह - मुख्येत्यादि ] ।। ३०९ ।
[समीक्षा]
1
गत्यर्थक धातुओं के कर्म में द्वितीया - चतुर्थी विभक्तियों का विधान दोनों व्याकरणों में समानरूप से किया गया है । पाणिनि का सूत्र है - " गत्यर्थकर्मणि द्वितीयाचतुर्थ्यो चेष्टायामनध्वनि" (अ० २ । ३ । १२) । उदाहरण - प्रत्युदाहरण भी दोनों व्याकरणों के एक जैसे ही हैं ।
[ रूपसिद्धि ]
१. ग्रामं ग्रामाय वा गच्छति । यहाँ गमन पादविहरणरूप है, अतः चेष्टा परिस्पन्दरूप व्यापार के रहने पर गत्यर्थक 'गम्' धातु के कर्म में द्वितीया तथा
=