________________
कातन्त्रव्याकरणम्
२. वृक्ष वृक्षम् अभि तिष्ठति । प्रत्येक वृक्ष में स्थित है । यहाँ वीप्सार्थ में अभिशब्द की लोकव्यवहारानुसार कर्मप्रवचनीय संज्ञा तथा लोकव्यवहारानुसार ही वीप्सार्थक पद की द्विरुक्ति- 'वीप्सायां वर्तमानस्य पदस्य लोकत एव द्विरुक्तिः सिद्धा' । कर्मप्रवचनीयसंज्ञक ‘अभि' के योग में 'वृक्ष' शब्द से प्रकृत सूत्र द्वारा द्वितीया ।
३-९ . साधुर्देवदत्तो मातरमभि । यदत्र मां परि स्यात् । यदत्र मां प्रति स्यात् । वृक्षमनु विद्योतते विद्युत् । पर्वतम् अनु वसिता सेना। अन्वर्जुनं योद्धारः। उपार्जुनं योद्धारः। इत्थम्भावादि अर्थों में 'अभि' आदि की कर्मप्रवचनीय संज्ञा तथा प्रकृत सूत्र द्वारा 'मातृ' आदि शब्दों से द्वितीया का विधान ।।३०८। ३०९. गत्यर्थकर्मणि द्वितीयाचतुर्थी चेष्टायामनध्वनि [२।४।२४]
[ सूत्रार्थ]
चेष्टा के रहने पर गत्यर्थक धातुओं के कर्म में द्वितीया और चतुर्थी विभक्तियाँ होती हैं, अध्व को छोड़कर ।।३०९।
[दु० वृ०]
गत्यर्थानां धातूनां चेष्टाक्रियाणां कर्मण्यध्ववर्जिते द्वितीयाचतुर्यो भवतः । ग्राम गच्छति, ग्रामाय गच्छति । ग्रामं व्रजति, ग्रामाय व्रजति । चेष्टायामिति किम् ? मनसा मेरुं गच्छति । अनध्वनीति किम् ? अध्वानं गच्छति, पन्थानं गच्छति, पन्थानं व्रजति । मुख्योऽत्राध्वा गृह्यते ।।३०९।
[दु० टी०]
गत्यर्थः । चेष्टायां गम्यमानायामिति वचनाद् गत्यर्थानां क्रियावचनत्वात् परिस्पन्दक्रियावाचिनां कर्मणीति स्थितमत आह - चेष्टाक्रियाणामिति । अनध्वनीति अर्थग्रहणं तेन पर्यायमप्युदाहरति, आक्रान्ताध्वप्रतिषेधश्चायं पन्थानमारूढो यदा तेनैव पथा याति तदायं प्रतिषेध इत्यर्थः । यदा पुनरुत्पथेन तमेव राजमार्ग ग्रामादिवत् प्राप्नोति तदा विभाषयैव | यथा क्षेत्रात् पथे (पथम्) गच्छतीति । तन्न वक्तव्यम्, तस्य गतिक्रियायां गौणत्वाद् इत्याह - मुख्योऽत्राध्वा गृह्यते इति 'स्त्रियं गच्छति, स्त्रियं सेवते' इति गत्यर्थत्वाभावान्न भवति । ननु ग्रामं प्राप्स्यामीति मत्वा यो ग्रामं गच्छति तस्य ग्रामार्थं गमनमिति तादर्थ्यविवक्षायां चतुर्थी स्यादेव मार्गभ्रष्टोऽप्राप्ताय पथे गच्छति, अत्रापि