________________
नामचतुष्टयाध्याये चतुर्षः कारकपादः
१५१ अथ “यस्य चेश्वरवचन०" (अ०२।३।९) इति पूर्वोक्तसूत्रार्द्धम् । अस्यायमर्थः - अत्रेश्वरशब्दो धर्मवचनः ऐश्वर्याभिधायी धर्मिवचनश्च स्वाम्यभिधायी गृह्यते । एतच्च चकारस्यानुक्तसमुच्चयार्थत्वाल्लभ्यते इति रक्षितः । तेन यस्य स्वाम्यं प्रतिपाद्यम्, येषां चेश्वरोऽभिधेयः, तेभ्यः सप्तमी भवतीति । न च तेभ्यः सप्तमीत्युक्ते युगपद् ब्रह्मदत्तपञ्चालशब्दयोः कथं न स्यादिति वाच्यम् । षष्ठीवत् तस्याप्रधानादेव विधानादत्र चाधीश्वर इत्यनेनाधिशब्दस्य कर्मप्रवचनीयत्वाद् अस्मिन्नर्थेऽधिना योगो लभ्यते । तदभावादस्मन्मते किं स्यादित्याह - स्वाम्यर्थाधियोग इति । इदानीं येषामीश्वरोऽभिधेयस्तेभ्यः सप्तमीति पक्षमाश्रित्याह - यदेति । पञ्चालविषये ऐश्वर्यं वृत्तिति विवक्षायां सप्तमी कृत्वा पश्चाल्लक्षणया पञ्चालानामीश्वर इति गम्यते इति भावः ।।३०८।
[समीक्षा]
कर्मप्रवचनीयसंज्ञक शब्दों के योग में लिङ्ग से द्वितीया विभक्ति का विधान दोनों व्याकरणों में समान है । पाणिनि का सूत्र है – “कर्मप्रवचनीययुक्ते द्वितीया" (अ० २।३।८)। दोनों में केवल इतना ही अन्तर है कि पाणिनीय व्याकरण में "कर्मप्रवचनीयाः" (अ० १।४।८३) सूत्र के अधिकार में १५ सूत्रों (१।४।८४९८) द्वारा 'अनु' आदि की कर्मप्रवचनीय संज्ञा की गई है, अतः तदनुसार कर्मप्रवचनीयसंज्ञा के योग में द्वितीया विभक्ति उपपन्न होती है, जबकि कातन्त्रकार ने संज्ञासूत्र नहीं बनाए हैं। अतः व्याख्याकार दुर्गसिंह ने उसे लोकव्यवहाराश्रित माना है - 'लोकोपचारात् सिद्धेयं संज्ञा'।
[विशेष वचन] १. यथाकथंचिद् इयं व्युत्पत्तिः । संज्ञास्तु लोकत एव प्रतिपत्तव्याः (वि० प०)। २. कुलचन्द्रस्यापि मतमेतद् इत्युभयप्रामाण्याद् विकल्पः सिद्धः (क० च०)। [रूपसिद्धि]
१. वृक्षम् अभि वियोतते वियुत् । वृक्ष को लक्ष्य करके बिजली चमकती है | यहाँ लक्षण अर्थ में अभि की कर्मप्रवचनीय संज्ञा मान्य है, उसके योग में 'वृक्ष' शब्द में प्रकृत सूत्र से द्वितीया । वृक्ष + अम् । “अकारे लोपम्' (२।१।१७) से अम्प्रत्ययस्थ अकार का लोप ।