________________
भूमिका
मवत
२. [प्रपञ्चार्थम्] १. नन्ववधिभावविवक्षायां दिगितरान्यग्रहणमनर्थकम् ? सत्यम् । प्रपञ्चार्थ
मेवैतत् (दु० टी० २।४।२१)। २. एवमुदाहरणभूयस्त्वमुपवर्णितमिह प्रपञ्चार्थमेवेति (दु० टी०
२।५।५)। ३. दीव्यतीत्यादिग्रहणं कृतादेराकृतिगणस्य प्रपञ्चार्थम् (दु० टी०
२।६।८)। ३. [वैचित्र्यार्थम्]
१. चकारो हि वैचित्र्यार्थ इति केचित् (क० च० २।४।३३)। २. तेन ‘पयोभ्यां शिरोमणिः' इत्यपि न दोषश्चेत् तर्हि वैचित्र्यार्थमेव
(क० च० २।५।२९)। ३. 'विचित्रा हि सूत्रस्य कृतिः' इत्याविर्भावनपरः (दु० टी० २।६।११)। ४. [उच्चारणार्थम्] १. क्वेत्यकार उच्चारणार्थः, कुरिति कृते उवर्णस्त्वोत्वमापद्यते (दु० टी०
२।६।२२)। २. थमुरित्युकार उच्चारणार्थः (दु० टी० २।६।३९)। ३. अदिति तकार उच्चारणार्थः (दु० टी० २।६।४१)। ४. ड इत्यकार उच्चारणार्थः (दु० टी० २।६।४२)। [योगविभागार्थम्] १. योगविभागार्थमित्याह - स्वरो ह्रस्व इति (वि० प० २।४।५२)। २. योगविभागाच्चेष्टसिद्धिः (दु० टी० २।६।१०)। ३. तुशब्द इह योगविभागार्थः इत्याह - योगविभागादित्यादि
(वि० प० २।६।१०)। ६. [लक्ष्यानुरोधार्थम्] १. सामान्येन सिद्धे यत् पुनर्वचनं तत् पूर्वविधेर्लक्ष्यानुरोधार्थं सूचयतीत्याह -
गोरप्रधानस्येत्यादि (वि० प० २।४।५२) । २. प्रकीर्तितग्रहणं लक्ष्यानुरोधार्थम् (दु० वृ० २।६।१४)।