________________
कातन्त्रव्याकरणम्
८. चकारस्तु सुखार्थ एव (क० च० २।५।३)। ९. समासस्तद्धितश्चैव सुखप्रतिपत्त्यर्थमनुष्टुब्बन्धेन विरचित इत्यत्र
विज्ञेयग्रहण (वि०प०२।५।५)। १०. यदिह पुनर्विधानं तत् सुखार्थमेव (वि०प० २।५।८)। ११. एतदपि परग्रहणं सुखार्थं प्रत्ययत्वात् परत्वं सिद्धमेव (दु० टी०२।६।२४)। १२. तस्मादाचार्येण सुखप्रतिपत्त्यर्थं श्लोकबद्धः प्रतिज्ञातः, स मा भजीति
वृद्धिग्रहणम् (दु० टी०२।६।५०)। १३. विभक्तिलिङ्गवचनानि (दु० टी० २।४।१७), १४. आङ्-योगग्रहणम् (क० च० २।४।२०), १५. सूत्रकरणम् (वि० प०, क० च० २।४।३५), १६. प्रयोगग्रहणम् (दु० टी० २।४।३७), १७. तिपा निर्देशः (दु० टी० २।४।३९), १८. सूत्रग्रहणम् (वि०प० २।४।४०), १९. सूत्रकरणम् (क० च० २।४।४०), २०. कृद्ग्रहणम् (क० च० २।४।४१), २१. अन्तग्रहणम् (दु० टी० २।४।४२), २२. आगमग्रहणम् (दु० टी० २।४।४७), २३. युक्तार्थग्रहणम् (दु० टी० २।५।१), २४. स्थग्रहणम् (दु० टी० २।५।२), २५. अन्तग्रहणम् (क० च० २।५।३), २६. वाक्यम् (वि० प० २।५।५), २७. उभौग्रहणम् (दु० टी० २।५।७), २८. अर्थग्रहणम् (दु० टी०, क० च० २।५।२५), २९. सूत्रत्रितयम् (दु० टी० २।६।१९), ३०. लुप्तप्रथमाबहुवचनं पदम् (दु० टी० २।६।३५), ३१. वचनग्रहणम् (दु० टी० २।६।३८), ३२. अनुबन्धग्रहणम् (दु० टी० २।६।४२), ३३. आगमग्रहणम् (दु० टी० २।६।५०) च सुखार्थमेवाभिप्रेतं व्याख्यातॄणाम् ।