________________
भूमिका
उक्तार्थानामप्रयोग इति यथा न द्वितीया तथा कर्मणि विहिता षष्ठ्यपि न भवति (दु० टी० २।४।३८) ।
४. शर्ववर्माचार्यस्यार्थलाघवमभिमतम्
समासस्तद्धितश्चैव सुखप्रतिपत्त्यर्थम् अनुष्टुब्बन्धेन विरचित इत्यत्र विज्ञेयग्रहणम् । एवमुत्तरेष्वपि योगेषु शब्दलाघवं न चिन्तनीयम्, अर्थप्रतिपत्तिलाघवस्य शर्ववर्मणोऽभिप्रेतत्वाद् इति (वि० प० २।५/५ पदे तुल्याधिकरणे विज्ञेयः कर्मधारयः) । ५. स्वर्थस्य ऋद्धेद्वैविध्यम्
ऋद्धिर्द्विधा - समृद्धिरात्मभावसंम्पत्तिश्च । सुमद्रम् । मद्राणां समृद्धिरित्यर्थः । आत्मभावसम्पत्तौ च – सब्रह्म । सम्पन्नं ब्रह्मशरीरमित्यर्थः (दु० टी०, वि० प० २।५।१४) ।
६. समुदायस्य द्वैविध्यव्यवस्थापनम्
द्विविधा हि समुदायाः - पुरुषनिर्माणा दैवनिर्माणाश्च । तत्र पुरुषनिर्माणेषु पटादिषु तन्त्वादिप्रकृतयः पटादयो भवन्ति । दैवनिर्माणेषु वृक्षादिषु समुदायादेकदेशान् यूपादीनुपलभामहे । तथा च ' खादिरो यूप:' इति विकारविधिः प्रदर्श्यते (दु० टी० २।६।११) ।
व्याख्याकारैः केषांचिद् वर्णानां पदानां विषयाणां वा प्रदर्शनं सुखप्रतिपत्तिउच्चारणाद्यर्थं प्रतिपाद्यते, तदिह निदर्शनार्थं प्रस्तूयते । तथाहि, १. [ सुखप्रतिपत्त्यर्थम् ]
१. एवं तर्ह्यन्तग्रहणमिह सुखप्रतिपत्त्यर्थमेव ( दु० टी० २|४|१) ।
२. योगग्रहणं सुखप्रतिपत्त्यर्थमेव (दु० टी०, वि० प० २ । ४ । २० पर्यपाङ्योगे ) । ३. अर्थशब्दः सुखप्रतिपत्त्यर्थ एव ( दु० टी० २ | ४ | ३० - हेत्वर्थे) ।
४. एवं सति षष्ठीविधानप्रकरणमिदं मन्दधियां सुखार्थम् (दु० टी० २।४ । ३८) । मन्दधियां सुखार्थमेव कृद्ग्रहणम् (दु०टी०, वि० प० २ । ४ । ४० ) ।
५.
६. उदाहरणप्रपञ्चस्तु मन्दधियां सुखार्थं दर्शितः (दु० टी० २।४।४७) ।
७. गणोदाहरणप्रपञ्चस्तु सुखप्रतिपत्त्यर्थ एव कृत इति (दु० टी० २।४।५०)।