________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
५०५
करोतीत्यनेन कालस्यातन्त्रत्वमस्तु, तथापि भूतभविष्यतोः कथं कर्तरि विहितः प्रत्ययः स्यात्, कर्तृशब्दस्य वर्तमानार्थवाचित्वात् । अत्र यद्यपि अनिर्दिष्टार्थाः प्रत्ययास्त्रिष्वपि कालेषु भवन्ति,' तथापि सकृद् उच्चरितात् पदात् युगपदनेककालप्रतीत्यसंभवाद्
औत्सर्गिकत्वाच्च वर्तमानत्वबोध एवोपपद्यते । एवं च सति वर्तमानक्रियाश्रय एव कर्तृसंज्ञाश्रितकार्यं प्राप्तुमर्हतीत्याशङ्क्याह - नन्विति । अत एव टीकायामपि करोतीत्यस्यास्वतन्त्रत्वं विधाय पुनः कर्तृशब्दस्य वर्तमानार्थवाचित्वात् पूर्वपक्षयति- ननु क्रियां कुर्वंश्च कर्ता भवतीत्यादि । भाविक्रियाया अज्ञानात् कथं तदाश्रयत्वबोधः इत्याह - तथेति । उपचारादिति क्रियाया अनुमानादित्यर्थः । कृतो योग्यतायां शक्तिरिति पक्षम् अवलम्ब्याह -अथवेति ।।२९९।
[समीक्षा]
कातन्त्रकार तथा पाणिनि की कर्तृसंज्ञाविषयक परिभाषा प्रायः समान ही है । पाणिनि का सूत्र है-"स्वतन्त्रः कर्ता" (अ० १।४।५४)। स्वतन्त्र का अर्थ है - प्रधानभूत । यही अर्थ कातन्त्रव्याख्याकार कलापचन्द्रकार सूषेणविद्याभूषण ने स्वीकार किया है - 'करोतीति आख्यातप्रत्ययेन स्वतन्त्र उच्यते, शब्दानां नित्यत्वान्नेतरेतराश्रयदोषः । क्रियायां यः स्वतन्त्रः स कर्तेत्यर्थः' । इसके अनेक लक्षण व्याख्याकारों ने इस प्रकार किए हैं - "क्रियाश्रयत्वं कर्तृत्वम् । प्राधान्येन धातुवाच्यव्यापारवत्त्वं कर्तृत्वम्"। यह स्वतन्त्र कर्ता भी अभिहित, अनभिहित तथा कर्मकर्ता के भेद से तीन प्रकार का होता है । जैसे-१. अभिहितकर्ता = देवदत्तः पचति । २. अनभिहितकर्ता -देवदत्तेन पच्यते । ३. कर्मकर्ता-पच्यते ओदनः स्वयमेव । नामभेद से भी यह तीन प्रकार का माना गया है- केवलकर्ता, हेतुकर्ता, कर्मकर्ता।
पूर्वाचार्यों द्वारा कर्ता का प्रयोग काशकृत्स्नव्याकरण- भूते भव्ये वर्तमाने भावे कर्मणि कर्तरि ।
प्रयोजके गुणे योग्ये धातुभ्यः स्युः क्विबादयः ।।
प्रयोज्यकर्तरि णिच् ।। (सू० ४५, १२७)। नाट्यशास्त्र - सम्प्रदानापादानप्रभृतिसंज्ञाभिः (१४।२३)।