________________
१०६
कातन्त्रव्याकरणम् अर्वाचीन आचार्यों द्वारा कर्ता का प्रयोग जैनेन्द्रव्याकरण- स्वतन्त्रः कर्ता (१।२।१२५) । हैमशब्दानुशासन - स्वतन्त्रः कर्ता (२।२।२)। मुग्धबोधव्याकरण - साधनहेतुविशेषणभेदकं धं कर्ता घस्त्री (सू० २८८)। अग्निपुराण- कर्ता यश्च करोति सः । संबोधने च प्रथमा उक्त कर्मणि कर्तरि ।
कर्ता पञ्चविधः प्रोक्तः ।। (३५०।२५, २४; ३५३।४)। नारदपुराण- स कर्ता स्यात् करोति यः ।
टाभ्यांभिसस्तृतीया स्यात् करणे कर्तरीरिता । स्वौजसः प्रथमा प्रोक्ता सा प्रातिपदिकात्मिका ।।
संबोधने च लिङ्गादावुक्ते कर्मणि कर्तरि ।। (५२।२-३)। शब्दशक्तिप्रकाशिका - तिङा विकरणाक्तस्य धातोरर्थस्तु यादृशः ।
स्वार्थे यादृशि बोध्यस्तत् कर्तृत्वं तदिहोच्यते ।। (कारिका ७५)। व्याख्याकारों के विशेष वचन १. यथाभ्यासं हि वागर्थे प्रतिपत्तिः समीहते ।
स्वभाव इव बालादेर्मिथ्याभ्यासो व्यवस्थितः ।।(दु० टी०)। २. लोकेऽपचन्नपि सूपकारः पचनयोग्यतया पाचक इत्युच्यते (वि० प०)। ३. क्रियायां यः स्वतन्त्रः स कर्ता (क० च०)। ४. कारकचक्रव्यापारप्रतिबन्धकीभूतव्यापाराभाववत्त्वं स्वतन्त्रत्वम् ।
यद् वा प्राधान्येन धातुवाच्यव्यापारवत्त्वम् (क० च०)। ५. कृतो योग्यतायां शक्तिः (क० च०)। [रूपसिद्धि]
१. छात्रेण हन्यते । वर्तमान में हननरूप क्रिया करने के कारण छात्र शब्द की प्रकृत सूत्र से कर्तृसंज्ञा तथा “कर्तरि च" (२।४।३३) सूत्र से उसमें तृतीया विभक्ति का प्रयोग।