SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाण्याये प्रथमो धातुपादः [रूपसिद्धि] १. विदुषः। विद्वन्स् + शस् । अन्तिम वर्ण स् से पूर्ववर्ती नकार की प्रकृत सूत्र द्वारा अनुषङ्ग संज्ञा, "अधुदस्वरादौ सेट्कस्यापि बन्सेर्वशब्दस्योत्वम्" (२।२।४६) से व् को उ, "अनुषपश्चाकुचेत्" (२।२।३९) से न् को लोप, “नामिकरपरः" (२।४।४७ ) से स् को ष् आदेश तथा रिफसोर्विसर्जनीयः" (२।३।६३) से विसर्ग आदेश 1 पञ्चमी - एकवचन 'सि' प्रत्यय तथा षष्ठी-एकवचन ‘ङस्' प्रत्यय में भी 'विदुषः' शब्दरूप सिद्ध होता है। २. मस्यते। सन्स् + ते । “सार्वधातुके यण्” (३।२।३१) से यण, अन्तिम वर्ण स् से पूर्ववर्ती नकार की प्रकृत सूत्र द्वारा अनुषङ्ग संज्ञा तथा “अनिदनुबन्धानामगुणेऽनुषङ्गलोपः" (३।६।१) से न् का लोप ।।९१।। ९२. धुड् व्यञ्जनमनन्तस्थानुनासिकम् [२।१।१३] [सूत्रार्थ] अन्तस्था और अनुनासिकसंज्ञक व्यञ्जनों को छोड़ कर शेष व्यञ्जनवर्गों की धुट् संज्ञा होती है ।।९२। [दु० वृ०] अन्तस्थानुनासिकवर्जितं व्यञ्जनं धुसंज्ञं भवति । पयांसि । अपक्त । अन्तस्थानुनासिकवर्जमिति किम् ? चत्वारि, अमंस्त । धुट्प्रदेशाः - "धुटश्च धुटि" (३।६।५१) इत्येवमादयः ।।१२। [दु० टी०] धु० । न विद्यते अन्तस्थानुनासिकसंज्ञे यस्य तद् व्यञ्जनम् अनन्तस्थानुनासिकम्, संज्ञासंज्ञिनोरभेदे समाहारद्वन्द्व एव-अन्तस्थाश्च अनुनासिकाश्च अन्तस्थानुनासिकम्, पश्चान्नसमासः । संहतेरपि प्राधान्यादवयवस्य साकारत्वात् संज्ञा प्रवर्तते । ननु 'नजिवयुक्तमन्यसदृशाधिकरणे तथा प्रगतिः' (कात० प० ४९) इति व्यञ्जनमेव गम्यते, व्यञ्जनग्रहणं किमर्थम् । नैवम्, अन्तस्थानुनासिका हि बहवस्तदपेक्षयाऽन्यो वर्ण इति प्रतिपत्तव्यम्, नैवम् | "घुटश्च धुटि" (३।६।५१) इति सिद्धे "हस्वाव्यानिटः,
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy