SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये प्रथमो धातुपादः “ आतश्चोपसर्गे” (४ | ५ | ८४) इति अङ्ग्प्रत्ययः (उप + धा + अङ्) । पाणिनि का सूत्र है - "अलोऽन्त्यात् पूर्व उपधा” (अ०१ | १ | ६५) । पूर्वाचार्यों ने भी इस संज्ञा का प्रयोग किया है - ४९ निरुक्त – अथाप्युपधालोपो भवति - जग्मतुर्जग्मुरिति (२ । १) । अथाप्युपधाविका भवति - राजा दण्डीति । ऋकुप्रातिशाख्य- सहोपधोऽरिफित एकवर्णवद् विसर्जनीयः स्वरघोषवत् परः (१।६७) । अनुस्वारमुपधां वाऽन्यवर्णां स्वरोपधात् सोष्मयमोदयश्चेत् ( १४ । ५४ ) । वाजसनेयिप्रातिशाख्य – अन्त्याद् वर्णात् पूर्व उपधा (१।३५) । अथर्ववेदप्रातिशाख्य – यान्याकारोपधानि मकारान्तानि स्त्रियैकवचनानि ह्रस्वोपधानि पुंवचनानि (२।१।१५) । अर्वाचीन व्याकरणों में इसके लिए ङ् - संज्ञा का प्रयोग किया गया है - जैनेन्द्रव्याकरण - उपान्त्याल् ङ् (१।१।६६) । मुग्धबोधव्याकरण - पूर्वोऽन्त्याद् ङ् (सू० ९१ ) ||१०| ९१. व्यञ्जनान्नोऽनुषङ्गः [२।१।१२] [ सूत्रार्थ ] लिङ्ग (प्रातिपदिक) अथवा धातु - गत अन्तिम व्यञ्जन वर्ण से पूर्ववर्ती कार की अनुषङ्ग संज्ञा होती है ।। ९१ । [दु० वृ० ] लिङ्ग्ङ्गस्य धातोर्वाऽन्त्याद् व्यञ्जनाद् यः पूर्वी नकारः सोऽनुषङ्गसंज्ञो भवति । विदुषः, म्रस्यते । न इति किम् ? ऊर्भ्याम् | अनुषङ्गप्रदेशाः - “ अनुषङ्गश्चानुशेत्” (२।२।३९) इत्येवमादयः ।। ९१ । [दु० टी० ] व्यञ्ज॰। इहानन्तरत्वाद् अन्त्यात् पूर्व इति वर्तते नेत्यकार उच्चारणार्थः । तेन ‘उपानद्' इत्यत्रानुषङ्गसंज्ञा न भवति । अनुषज्यत इत्यनुषङ्ग इति व्युत्पत्त्या अस्य
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy