________________
नामचतुष्टयाध्याये प्रथमो मातुपादः
,
स्यादीनां विशेषणत्वात् पुंलिङ्गमेव योग्यमिति । एतत्तु केचिद् दूषयन्ति । तथाहि, परा इति स्त्रीलिङ्ग एव सन्निहितविभक्तिशब्दस्य विशेषणत्वात् । स्यादिशब्दस्य विशेषणत्वेऽपि स्त्रीलिङ्ग एव स्यादिशब्दस्यापि स्त्रीलिङ्गवाचित्वात् । तथाहि सिरेवादिर्यासां विभक्तीनामिति' । तन्न, परशब्दो विभक्तिशब्दश्च द्वयमेव सि-औ- जस्प्रभृतीनां शब्दानुकरणानामेव विशेषणम् । शब्दानुकरणं हि स्वभावात् पुंलिङ्गमेव । यथा “नियो ङिराम्, न सखिष्टादावग्निः " ( २/१/७७ २ / १ ) इत्यादि । न हि विशेषणस्य विभक्तिशब्दस्य 'परा' - इति विशेषणं युक्तम् । यावता यत्र विशेष्यस्य लिङ्गनिश्चयो नास्ति, तत्रैव विशेषणेन लिङ्गमनुमीयते इति । यथा “कुतुः कृत्तेः स्नेहपात्रं सैवाल्पा कुतुपः पुमान्” (अ० को० २/९/३३) इत्यत्र कुतुशब्दस्य लिङ्गनिश्चयाभावे सैवेति विशेषणबलात् स्त्रीत्वमवगम्यते । अत्र तु शब्दानुकरणानां सि-प्रभृतीनां विद्यमानत्वमिति । अत एव वररुचिनापि “पञ्चादौ घुटू” (२।१।३) इत्यत्र लिङ्गात् परेषां स्यादीनामिति पुंसा विवृतम् । अत एव पञ्चशब्देन स्यादय एवोच्यन्ते न विभक्तयस्तासां विशेषणत्वेनाप्रधानत्वादिति पञ्चीकृतोक्तम् । 'सि -औ- जस्' इत्यादौ सूत्रत्वाज्जसो लुक् ।
२५
यद्यपि तस्माद्-ग्रहणेन सर्वेषामनुवृत्तत्वाद् धातुविभक्तिलिङ्गादिकं सर्वमेव स्मर्यते, तथापि मुख्यतया लिङ्गमेवानुवर्तते इत्याह- तस्माल्लिङ्गादिति वृत्तिः । लिङ्गस्यार्थवत्तया व्यभिचाराभावादर्थवत इति पाठो वृत्तौ नास्त्येव । महान्तस्तु विशिष्टार्थाभिधायकादेव विभक्तिरिति प्रतिपादनार्थं वृत्तावर्थवदिति विवृतम् इत्याहुः । पूर्वसूत्रे स्वरान्तस्योदाहृतत्वादिह व्यञ्जनान्तमुदाहरति - दृशदित्यादि । तर्हि कुमारीखट्वादिकं कथं प्रत्युदाहृतम् ? सत्यम्, परपक्षन्यूनताप्रदर्शनार्थम् । तथाहि अप्रत्यय इत्युक्त्वा स्त्र्याकारादेर्विभक्तिविधानार्थं “ड्यापुप्रातिपदिकात् ” ( अ० ४/१/१ ) इत्यपरसूत्रं क्रियते इति (आचार्यस्यैकेन सूत्रेण सर्वत्र लिङ्गत्वादिति परमतं कटाक्षितम् ) ।
ननु परत्वान्नित्यत्वाच्चेति हेतुद्वयं किमर्थम् एकेनैव सिद्धत्वात् ? सत्यम् । अकारलोपे व्यक्तिराश्रयणीया । ततो 'व्यक्तिः सर्वस्य बाधिका' इति न्यायात् परत्वमपि बाधित्वा लोपेन भवितव्यमिति चेल्लोपे कृतेऽपि गुणो भविष्यति । अतो नित्यत्वाद्
9.
अत एवोमापतिः - परा इति स्यादिविशेषणत्वात् पुंस्याह कश्चित् स न वेत्ति किञ्चित् । विभक्तयोऽत्र प्रथमादयो वा स्युः स्यादयो वापि यतः स्त्रियस्ताः । ।