________________
कातन्त्रव्याकरणम्
४३. सिचश्चेक्रीयिते
सिचश्चेक्रीयिते परे सस्य षो न भवति । सेसिच्यते । उपसर्गाश्रयोऽपि बाध्यते ।
अभिसेसिच्यते ।। ४३ ।
५२२
४४. निप्रतिभ्यां स्तब्धस्य
आभ्यां स्तब्धस्य सः षो न भवति । प्रतेरपीति प्राप्तेः निस्तब्धः, प्रतिस्तब्धः । निष्टब्धश्छात्र इति निस्पूर्वस्य || ४४ |
४५. उपसर्गात् स्तन्भुसिवुसहां चणि
उपसर्गस्थादेषां चणि षो न भवति । व्यतस्तम्भत, पर्यसीषिवत् पर्यसीषहत् । उपसर्गाश्रयोऽनेन बाध्यते । धात्ववयवात्तु निमित्तादुपसर्गादपि स्यादेव || ४५ । ४६. स्यतिसुवोरभ्यासे
अनयोरभ्यासे षो न भवति । अभिससौ, अभिसुसूषति, स्तौतीनन्तयोरेव षणीति नियमाद् धातोरपि न स्यात् । अभिसिषासति, अभिसेषीयते । अभिसुषाव अभिसोषूयते । एषु धातोः स्यादेव || ४६।
,
४७. स्ये च सुञः
1
सुञोऽभ्यासे स्ये च परतः षो न भवति । अभिसुषाव अभिसोषूयते, अभिसुसूषति ।षणि नियमात् पूर्ववत् । स्ये च अभिसोष्यते, अभ्यसोष्यत । अभिसुसूषतीति क्विब् दृश्यते चेत् - अभिसुसूरिति धूसरादित्वात् ।। ४७ ।
४८. सोढश्च
सोढित्यस्य च षो न भवति । विसोढः, परिसोढः । विसोढुम्, परिसोढुम् । परिसोढा, विसोढा | विसोढव्यम्, परिसोढव्यम् | ढकारनिर्देशः किम् ? विषहते, परिषहते | सितसयसिवुसहसुटामिति षत्वम् ||४८ |
४९.
सेधतेर्गतौ
गतावर्थे सेधतेः षो न भवति । अभिसेधति गौः ।। ४९ ।