SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ ५०९ परिशिष्टम्-१ ७२. न यत्तदोः अनयोः स्त्र्याकारे के इकारो न भवति । यका, सका । यकाम्, तकाम् । यकाभिः, तकाभिः ।।७२। ७३. त्यकनाशीरकयोश्च त्यकन्प्रत्ययस्याशिषि विहिताकस्य च स्त्र्याकारे के इकारो न भवति । अधित्यका, उपत्यका | अध्युपाभ्यामू सन्नयोस्त्यकन् । आशीरकस्य च - जीवका, नन्दका, प्रजनका, प्रसवका, प्रभवका ||७३ | ७४. क्षिपकादिषु च क्षिपकादिषु इकारो न भवति । क्षिपका ध्रुवका चैव करका धारकेष्टका। एडका चटकायाश्च पितॄणामष्टका भवेत् ॥७४। ७५. तारका रूढौ रूढौ तारकेतीकारों न भवति । तारका नक्षत्रम्, नेत्रांशश्च । रूढाविति किम् ? तारिका धीवरी ||७५। ७६. वर्णका वस्त्रे वस्त्रे वर्णकतीकारो न भवति । वर्णका वस्त्रान्तरम् । वस्त्र इति किम् ? वर्णिका नटस्य कणकस्य च ||७६। ७७. वा सूतपुत्रवृन्दारकारणाम् एषां स्त्र्याकारे इकारो भवति वा । सूतिका, सूतका ।पुत्रिका, पुत्रका |वृन्दारिका , वृन्दारका । वृन्दारेत्येकदेशानुकरणम् ।।७७। ७८. वर्तका शकुनौ शकुनौ वर्तकेतीकारो भवति वा । वर्तिका, वर्तका शकुनिः । शकुनाविति किम् ? वर्तिका दीपस्य ।।७८।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy