SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ ५०८ कातन्त्रव्याकरणम् ६७. प्रागामन्त्रितपदमसद्वत् आमन्त्रितं पूर्वपदमसद्वद् भवति । छात्रा युष्माकं स्वम्, छात्रौ युवयोः स्वम् । छात्र ! तव स्वम्, छात्रा अस्माकं स्वम्, छात्रौ ! आवयोः स्वम्, छात्र ! मम स्वम्, छात्र ! त्वां नेष्यति ग्रामान्, छात्र ! मां नेष्यति ग्रामान् । प्रागिति किम् ? रागसागरमग्नानामस्माकमभयप्रद ! पुनातु विश्वमीशस्य तव विश्वम्भरस्मृतिः॥ परस्य सत्त्वमेवेति पादादित्वान्निषेधः स्यात् । आमन्त्रितादिति सिद्धेऽसद्वद्भावः पूर्वतरात् पदाद् विधिर्यथा स्यादिति । गृहे छात्रा ! वः स्वम्, गृहे छात्राः नः स्वम् । तथा च "उचितं रचयामि देवि! ते" ।।६७। ६८. जसेकाधिकरणे वा जसन्तमामन्त्रितमेकाधिकरणे परतोऽसद्वद् भवति वा । छात्राः कौमाराः । युष्माकं स्वम्, छात्राः कौमाराः ! अस्माकं स्वम् ! छात्राः कौमाराः ! वः स्वम्, छात्राः कौमाराः ! नः स्वम् । इयमन्वादेशे विभाषोदाहर्तव्या ।।६८। ६९. न सामान्यार्थमजस् सामान्यवचनमजसन्तमामन्त्रितमेकाधिकरणे परतो नासद्वद् भवति । छात्रौ गुणिनौ ! वां स्वम्, छात्र गुणिन् ! ते स्वम्, छात्रौ गुणिनौ ! नौ स्वम् । छात्र गुणिन् ! मे स्वम् । सामान्यार्थमिति किम् ? डित्थ काश्मीरक ! तव स्वम्, डित्थ कालिङ्गक ! मम स्वम् । अजसीति किम् ? छात्राः कौमाराः! युष्माकं स्वम् इति वा स्यात् ।। ६९ । ७०. इत् के स्त्र्याकारे स्त्रियामाकारो यस्मात् स स्त्र्याकारः, स्त्र्याकारे के पूर्वस्येकारो भवत्यधिकर्तव्यम् ।।७०। ७१. नरकमामकयोः अनयोः स्त्र्याकारे के पूर्वस्येद् भवति । नरं कामयते इति अन्यतोऽपि चेति ड:- नरिका |ममेयं मामिका |मामकात् संज्ञायामेवेत् । अप्रत्ययककारार्थं वचनम् ।।७१ ।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy