SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् १४. वा टादौ स्वरे टादौ स्वरे क्रुशस्तुनस्त्रादेशो भवति वा । क्रोष्ट्रा, क्रोष्टुना । क्रोष्ट्रे, क्रोष्टवे । क्रोष्टुः, क्रोष्टोः । क्रोष्टरि, क्रोष्टौ । क्रोष्टूनाम् इत्यादेशादागमविधिर्बलवान् । टादाविति किम् ? क्रोष्टून् । स्वर इति किम् ? क्रोष्टुभ्याम् । तृचा तुना सिद्धे व्यावृत्तिविषये मृगे तृजन्तनिवृत्त्यर्थमिदम् । वावचनानर्थक्यं स्वभावसिद्धत्वादिति । वार्तिक स्वभावादेतत् सिद्धम् । टादौ स्वरे तृजन्तं तुनन्तं च मृगवाचीति । भाष्ये च स्वभावसिद्धत्वमाश्रित्य प्रत्याख्यातमिदम्, किन्तु स्वभावाश्रयणेन किमिह प्रत्याख्यातुमशक्यम् । क्रोष्ट्रन् इत्यपाणिनीयत्वाद् अशाकटायनीयत्वाच्च विरुद्धम् ||१४| १५. अघुटि मासनिशयोर्मानिशौ अघुटि स्यादौ मासनिशयोसस्निशौ भवतो वा यथासङ्ख्यम् । मासः, मासान् । मासा, मासेन । माभ्याम् विसर्जनीयस्य लुक् । मासाभ्याम् । मासि, मासे | माःसु, मासेषु । निशः, निशाः । निशा, निशया । निशि, निशायाम् । निज्भ्याम्, निशाभ्याम् । निच्शु, निशासु । इह घोषवति शस्य तृतीयोऽघोषे च प्रथम इति व्याख्यातमेव । व्यञ्जने शस्य चवर्गपरिणामः पारायणतन्त्रप्रदीपादावुक्तो धात्ववयवस्यैव शस्य टवर्गपरिणामत्वात्, यत्तु निशिति प्रकृत्यन्तरं त्रिकाण्डशेषादौ पठ्यते तस्य डत्वमेव - निभिरिति । कथमाशब्दस्य विरिभ्यर्थस्य एदेहि । अःपुत्रः । स्मृताशब्दस्य स्मृते देहि । स्मृतः पुत्रः । हाहाशब्दस्य चाव्युत्पत्तौ हाहे देहि, हाहः पुत्रः ? सत्यम् । आधातोरिति धातुग्रहणम् अश्रद्धोपलक्षणम् इति प्रतिपत्तव्यम् । स्त्रियामातोऽन्यस्यातो लोप इति वार्तिकम् ||१५| १६. पादहृदययूषदोषां पद्हृयूषन्दोषणः अघुटि स्यादौ पादादीनां पदादयो यथासंख्यं भवन्ति वा । पदः, पादान् आरूढस्य । पद्भ्याम्, पादाभ्यां श्लोकस्य । पदी, दीर्घपादे वृत्ते । पदां चतुर्णामपि चादिमध्ययोः । हृदा, हृदयेन जम्ने । हदि, हृदये लोमानि । “हृदि विद्ध इवात्यर्थं मया संतप्यते जनः"। यूष्णः, यूषान् । यूषैः, यूष्णभिः । बहुयूष्णी, बहुयूषे पात्रे । “निस्तुषस्यास्य मुद्गस्य पीते यूष्णि निरामयः" । दोष्णः, दोषः, दोषभ्याम्, दोभ्याम् । दीर्घदोष्णी, दीर्घदोषी कुले । निष्पष्टदोष्णः । "दोष्णां बलान्मन्त्रबलं गरीयः" | भागवृत्तिकृता छान्दसं वचनम्
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy