SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ ४३१ नामचतुष्टयाध्याये तृतीयो युष्मत्पादः [दु० टी०] एद बहु० । बहुत्वे निष्पन्न इति बहुत्वार्थसम्भवो य एकार इत्यर्थः । बहुत्वे वर्तमानस्यादसो मादिति विशेषणे प्रयोजनाभावात् ।। २६३। [वि० प०] एद् बहु० । 'अमी. अमीभ्यः' इति ! एकत्र अदसो जस्. त्यदाइत्वम् "जस् सर्व इ." (२११।३०), "अवर्ण इवणे ए"(१२।२) इत्यकारस्यैत्वम् । अन्यत्र "पुटि बहुत्वे त्वे" (२।९।१९) इत्येत्वम् । अमू इति । अदस् औ, त्यदाधत्व , नपुंसकत्वाद् "औरीम्"(२।२।९),अथवा स्त्रियामुदाहरणम्, त्यदायत्वम्. "स्त्रियामादा"(२।४।४९), ततः “औरिम्" (२।१।४१), "अवर्ण इवणे ए"(१।२।२) इति द्विवचने निष्पन्नत्वात् "उत्वं मात्" (२।३।४१) इत्युत्वमेव भवति । ननु सन्ध्यक्षगणां दीर्घसंज्ञा नास्तीति कथम् एकारस्य दीर्घ ऊकार इति ? नैवम्, दीर्घा हि महाप्राणोऽपरस्य महाप्राणस्व स्थाने आन्तरतम्यात् प्रवर्तते इति दीर्घस्य दीर्घ रूकार इति बाहुल्यादुच्यते २६३ । [क. च०] ए । एदिति तकारोऽनुबन्ध एद, "बहुवचनम् अमी" (११३।३) इति निर्देशात् । पञ्यां बाहुल्यादिति गुरुत्वेन सादृश्ये आद् भवतीत्यर्थः । पक्षान्तरमाह - अथवेति ।।२६३। [समीक्षा] 'अदम् + जस्, अदस् + भ्यस्' इस अवस्था में पाणनि तथा शर्ववर्मा के अनुसार बहुवचन में विहित एकार को ईकारादेश होकर 'अमी, अभीभ्यः' शब्दरूप सिद्ध होते हैं । पाणिनि के एकार - ईकारविधायक सूत्र हैं -."बहुवचने शल्येत्, एत ईद् बहुवचने" (अ० ७।३।१०३, ८१२८१) ! इस प्रकार उभयत्र प्रक्रियासाम्य ही है। [रूपसिद्धि] 9. अमी। अदस + जस् । "त्यदादीनान विभक्तौ" (२।३:२९) से सकार को अकार', "अकारे लोपम्" (२।:१७) से दकारोत्तरवर्ती अकार का लोप, "जम् सई : (२।१।३०) ते जम् को इ, “अवर्ण इवणे ए" (१:२।२) से अ को ए- परवर्ती इकार का लोप, “अक्सः पदे मः" (२।२।४५) से द् को म् तथा प्रकृत मूत्र से एकार को ईकारादेश ।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy