________________
नामचतुष्टयाध्याये तृतीयो युष्मत्पादः
४१५ ४. सकः। तद् + सि । द् को अ, पूर्ववर्ती अ का लोप, अक् प्रत्यय, प्रकृत सूत्र से तकार को सकार तथा स् को विसगदिश ।।२५४।
___२५५. इदमियमयं पुंसि [२।३।३४] [सूत्रार्थ]
सि-विभत्ति के परे रहते ‘इदम्' शब्द को स्त्रीलिङ्ग में 'इयम्' तथा पुंलिङ्ग में 'अयम' आदेश होता है ।।२५५।
[दु० वृ०]
इदमियन्भवति, अयञ्च पुंसि सौ विभक्तौ । इयं स्त्री । अयं पुभान् । इदं कुलम् इति तदुक्तप्रतिषेधात् । सौ विभक्ताविति किम् ? इदम्पुत्रः ।।२५५ ।
[दु० टी०]
इद०। इदमियमयमिति प्रत्येकं लुप्तप्रथमैकवचनम्, अतो वाक्यार्थद्वयप । व्यवहितस्थ पुंसीत्यनेन तंबन्धो नास्तोत्याह - इयं स्त्रीत्यादि नपुंसके नित्यत्वात् सेर्लोगे कृते व्यञ्जनादावुक्तोऽकारश्च न भवतीति वक्ष्यति । न च वक्तव्यं पुंसीति किमर्थम्, लोकोपचारान्नपुंसके स्त्रियां पुंसि चावगम्यते, प्रतिपत्तिरियं गरीयसीति ।।२५५ ।
[वि० प०]
इदम् । इदमियमयमिति प्रत्येकं लुप्तप्रथमैकवचनम्, अत इह दाक्यार्थद्वयम् । इदमियम्भवति, अयंच पुंसि इत्यनेन सन्निहितस्यैत वाक्पस्य सम्बन्धेन व्यवहितस्पेत्याहइयं स्वीत्यादि। यद्येवम्, इथमादेशं प्रति विशेषाभावान्नपुंसतेऽप्यसौ प्राप्नोतीत्याहइदं कुलमित्यादि । नित्यत्वान्नपुंसकात् मेर्लोपे तदुक्तपतिषेधान्न भवतीत्यर्थः । ननु कथं तदुक्तप्रतिषेधादित्युच्यते ! पावता नित्यत्वात् सेर्लोचे सति साक्षाद् विभक्तेरभावादेव न भविष्यति चेत्, नैवम् । सौ विभक्ताविति विशेषणाद् विभक्तावेव परतो भावष्यति नान्गस्मिन् परत इति त्यावृत्त्या यत्रेवान्यपरत्वं विद्यते तत्रैव न भवति, प्रत्ययलोपलक्षणे सत्यपि तच्च युक्तार्थ एव तत्रैव विभक्तेरन्यस्य विद्यमानत्तात् । यत्र विद्यते तत्र विभक्तेरेव निमित्तत्वमिति प्रत्ययलोपलक्षणन्यायेन प्रतिपत्तव्यमिति अवश्यं चैतदड्गीकर्तव्यम् । अन्यथा 'अयं पुमान्, इयं स्त्री' इत्यत्रापि यदि नित्यत्वाद् व्यञ्जनाच्चेति सेर्लोपं ब्रूयात् तदा विभक्तरेव निमित्तत्वं नास्ति कथमादेश इति , तस्माद् यथात्र प्रत्ययलो'लक्षणं तथा नपुंसकेऽपि त्यादिति तदुक्तप्रतिषेधो युज्यते । तथापि