________________
कातन्त्रव्याकरणम्
तथाहि आगमसाहचर्याद् विकारस्याप्येकवर्णस्यैव षत्वम्, न पुनरनेकवर्णस्य विकारस्येति । एतेन तिसृभिः' इत्यत्र न दुष्यति, किञ्च "समानः सवर्णे" (१।२!3) इत्यत्रैकवर्णस्थाने कृतस्य दीर्घस्य विकारादेशशब्दाभ्यां व्यवहारात् । तस्माद् वादिभेदान्नामभेदः ! वस्तुतः पुनरभेद इति महान्तः । तर्हि अस्मिन्नेव सूत्रे तकारस्य सकारो विकारस्थ इति षत्वम् | आदेशे हि "एषसपरः" (११५।१०) इति षत्वं नोपपद्यते इति कथमुक्तं टीकायाम् ? सत्यम् । इदन्त्वापिशलीयमतभवलम्ब्योक्तम् |
किञ्चैवं व्याख्यातव्या टीका। तकार इति कारशब्द: स्वरूपे तकारमात्रस्य सकारवर्णमात्रं भवतीति शब्दो हेतौ विकारस्थ इाते एकवर्णविकार इत्यर्थः । आदेशे हीति । अकारयुक्त आदेश इति युक्तशब्दलोपेऽपि समानलक्षणो दीर्घः । ततश्चानेकवर्णस्थाने कृतादेशत्वात् तिराशब्दवन्न षत्वमिति भावः ! ननु 'तत्पुत्रः इत्यादिकं कथं प्रत्युदाहृतं व्यङ्गविकलत्वात् । तथाहि – यथा साक्षाद् विभक्तिर्नास्ति तथा "सः पुत्रोऽस्य" इति बहुव्रीहरन्यपदार्थत्वेन सर्वनासत्वेऽपि नास्तीति ? सत्यम् । "प्पै सर्वनानः " (२।१।२५) इत्यत्र यस्य सजा कर्तव्या तदुत्तविभक्तिमाश्रित्यैव गौणमुख्यतात्यवहार इति व्याख्यातम् । अतोऽन्तवर्तिसिविभक्तिमाश्रित्य मुख्यता इति । तेन 'त्वकरपुत्रः, मकत्पुत्रः इत्यादावप्रत्ययः सिद्धो भवतीति दिक् !!२५४ |
[सभीक्षा]
'त्यद् +सि, त्यद् + अ + सि, तद् + लि., तद् + अक+सि' इत अवस्था में दोनों ही आचार्य तकार को सकारादेश करके 'स्य:, स्यक., सः, सकः' शब्दरूप सिद्ध करते हैं । पाणिनि का सूत्र है -- "तदोः सः सावनन्त्ययोः" (अ०७।२।१०६)। अत: उभयत्र साम्य ही है।
[रूपसिद्धि]
१.स्य । त्यद् :- सि ! "त्यदादीनाम विभत्तौ" (२।३!२९) से दकार को अकार, "अकारे लोपर (२।१।१७) से दकारोत्तरवर्ती शकार का लोप, प्रकृत सूत्र से तकार को सकार तथा "फसोर्विसर्जनीयः" (२।३।६३) से सकार को विसर्ग ।
२. स्यकः। त्यद् + सि । द् को अ, अ का लोप, अक्प्रत्यय, प्रकृत सूत्र से त् को स् तथा न् को विसर्ग ।
३. सः। तद् + रिट । दकार को अकार, पूर्ववर्ती अकार का लोप. प्रकृत सूत्र से तकार को सकार तथा त् को विसर्ग ।