SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ૩૮૪ कातन्त्रव्याकरणम् [समीक्षा] 'युष्मद् + भ्याम्, अस्मद् + भ्याम्, अतियुष्मद् + भिस्, अत्यस्मद् + भिस्' इस अवस्था में कातन्त्रकार तथा पाणिनि दोनों ही दोनों शब्दों के अन्त को आकारादेश करके ‘युवाभ्याम्, आवाभ्याम्, अतियुवाभिः, अत्यावाभि:' आदि शब्दरूप सिद्ध करते हैं । पाणिनि का सूत्र है - " युष्मदस्मदोरनादेशे" (अ० ७।२।८६) । [ रूपसिद्धि ] १. युवाभ्याम् । युष्मद् + भ्याम् । 'युष्मद्' के दकार का "एषां विभक्तावन्तलोपः " (२।३।६) से लोप, “युवावौ द्विवाचिषु” (२। ३ । ७) से 'युव' आदेश तथा प्रकृत सूत्र से वकारोत्तरवर्ती अकार को आकार । २. आवाभ्याम् । अस्मद् + भ्याम् । पूर्ववत् दलोप, 'आव' आदेश एवं प्रकृत सूत्र से अकार को आकार । ३-४. अतियुवाभिः । अतियुष्मद् + भिस् । युवामतिक्रान्तैः। अत्यावाभिः। अत्यस्मद् + भिस् । आवामतिक्रान्तैः । पूर्ववत् दलोप, 'युव-आव' आदेश तथा अकार को आकार । ५-६ अतित्वासु । अतियुष्मद् + सुप् । त्वामतिक्रान्तेषु । अतिमासु । `अत्यस्मद् + सुप् । मामतिक्रान्तेषु । त्वद्-मद् आदेश, दलोप तथा आकारादेश || २३९| [२।३।१९] २४०. रैः [ सूत्रार्थ ] आदि में व्यञ्जन वर्ण वाली 'सि' आदि विभक्तियों के परे रहते 'रे' के अन्तिम वर्ण के स्थान में 'आ' आदेश होता है || २४० | [दु० वृ० ] 'रै' शब्द आत्वं प्राप्नोति व्यञ्जनादौ स्यादौ । राः, राभ्याम्, अतिराभ्यां कुलाभ्याम् | साक्षादिति किम् ? अतिरि कुलम् || २४० | [दु० टी० ] रै० । निर्देशसुखप्रतिपत्त्यर्थमात्वं न कृतम् । रैशब्द आत्वं विकारं प्राप्नोतीति । यथा देवदत्तो लब्धकर्णत्वं प्राप्नोति इति वर्णान्तस्य विधिर्भवति । केचिद् ङस
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy