SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ३६० कातन्त्रव्याकरणम् अतिक्रान्ताविति प्रत्येकमभिसंबध्यते । त्वामतिक्रान्तौ युष्मान् अतिक्रान्तावित्यर्थः । "अमौ चाम्" (२।३।८) इत्यौकारस्यामादेशः । युष्मदीय इति । युवयोरयमिति विगृह्य पूर्ववद् ईयप्रत्ययः । इह यद्यपि "प्रत्ययलोपलक्षणन्यायेन" (का० परि० ५२) द्विवचनं दृश्यते तथापि युवावौ न भवतः अन्तस्यालोपाद् इत्याह - प्रत्यय इत्यादि । एतदुक्तं भवति पूर्वसूत्रादन्तलोप एवानुवर्तते, स चार्थवशात् सप्तम्या संबध्यते । ततोऽन्तलोपे सति युवावावित्यर्थः । इह चान्तलोपो नास्ति साक्षाद् विभक्तौ तस्य विहितत्वादित्याह - प्रत्यय इत्यादि ।।२२८। [क० च०] युवावौ० । युवावादेशौ अकारान्तौ । अन्तलोपे सति आदेशिनोऽकारान्तस्य साहचर्यात्, तन्न । आचक्षाणे व्यञ्जनान्तयोरपि दर्शनात् । तस्मादकारान्तत्वे आम्नाय एव शरणमिति साम्प्रदायिकाः । ननु ‘अव' इति कथं नाशक्यते, नैवम् । सन्धावपि आव एव प्रतीयते, न तु अवः, दृष्टपरिकल्पनावशात् । पनीप्रदीपेऽधिकमाह - प्रत्ययलोपलक्षणेनान्तालोपादिति । अथ युष्मत्पुत्र इत्यादौ "व्यञ्जनान्तस्य यत् सुभोः" (२।५।४) इत्यतिदेशबलात् प्रत्ययलोपलक्षणं न कुर्यात्, सत्यम् । तस्य बाधकं युवावैनमघवदर्वत्स्वेव प्रत्ययवदिति प्राप्नोति ।। २२८। [समीक्षा] 'युष्मद् + औ, युष्मद् + भ्याम्, अस्मद् + औ, अस्मद् + भ्याम्' इस अवस्था में कातन्त्रकार तथा पाणिनि दोनों ने ही 'युष्मद्' को 'युव' तथा 'अस्मद्' को 'आव' आदेश करके 'युवाम्, युवाभ्याम्, आवाम्, आवाभ्याम्' शब्दरूप सिद्ध किए हैं । पाणिनि का सूत्र है - "युवावौ द्विवचने'' (अ० ७।२।९२) । अतः उभयत्र गौरवलाघव निश्चित नहीं किया जा सकता । [रूपसिद्धि] १. युवाभ्याम् । युष्मद् + भ्याम् । “एषां विभक्ताव०" (!३।६) से अन्तिम वर्ण द् का लोप, प्रकृत सूत्र से 'युव' आदेश तथा “आत्वं व्यञ्जनादौ" (२।३।१८) से अकार को आकारादेश । २. आवाभ्याम् । अस्मद् + भ्याम् । अन्त्य दकार का लोप, प्रकृत सूत्र ‘आव' तथा अकार को आकारादेश |
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy