SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये तृतीयो युष्मत्पादः अथवा द्विवाचिषु येषु युष्मदस्मदी तयोर्युवावौ विभक्तौ परत इति । अत एव द्विवाचिन्यां विभक्ताविति सामानाधिकरण्यं न कृतम् इति । यद्येवं युवावौ द्वित्वे इति कथन्न विदध्यात् । द्वित्वेन युष्मदस्मदोर्विशेषणाद् अभिमतं भविष्यति, नैवम्, विभक्तिविषय इत्यपि संदेहः स्यात् । युवामावामाख्यातुम् एषकः युयुष्मयिषकः, असिष्मयिषकः । द्वयोरिति कृते किं द्वयोरर्थयोर्वर्तमानयोरुत द्वयोरेव युष्मदस्मदोर्न त्वन्मदोरिति । द्विवचन इत्यपि कृते, किमिदं भावसाधनं करणसाधनं वेति विप्रतिपद्येत । तस्माद् द्विवाचिष्विति न्याय्यम् । युष्मदस्मदोरिनन्तयोः क्विपि कृते विभक्तौ, सत्यम् । एकदेशविकृतस्यानन्यवत्त्वाद् युवावादय आदेशाः । ३५९ युवाम् आवाम् आचक्षाणौ युवाम् आवाम् युष्मान् अस्मान् आचक्षाणस्त्वम् अहम् | युष्मान् अस्मान् आचक्षाणा यूयं वयम् । युष्मान् अस्मान् आचक्षाणस्य तव मम । यदा पुनरन्तरङ्गत्वात् त्वन्मदी तदा त्वां माम आचक्षाणस्त्वम् अहम् इत्यादिना भवितव्यम् । स्थानिवत्त्वं च तत्र इनः क्वौ लुप्तत्वान्न विद्यते । कथं युवकाम्, आवकाम् अन्तरङ्गत्वादकि कृते साकोरेव युष्मदस्मदोर्युवावौ स्याताम् ? सत्यम् ।' यावत्संभवस्तावद् विधिः' (का० परि० ५४ ) इति पुनरक् भविष्यति, तत्र बहुलत्वात् कृतयोरादेशयोः पश्चादक् । तथा च वक्ष्यति - युवावादिषु कृतेषु पश्चाद् अगिति ।। २२८। [वि० प० ] युवाo | इह 'श्रुतानुमितयोः श्रौतसंबन्धो विधिर्बलवान्' (का० परि० ९२ ) इति न्यायाद् युष्मदस्मदोरेव द्विवाचिनः प्रत्यया प्रतिपत्तव्याः न तु समासस्येत्याह - ‘युष्मदस्मदोर्द्विवाचिषु' इति । द्वौ वक्तुं शीलं येषामिति “नाम्न्यजातौ णिनिस्ताच्छील्ये” ( ४ | ३ |७६ ) इति णिनिः । अतियुवाभिः अत्यावाभिरिति युवामतिक्रान्तैः आवामतिक्रान्तैरिति विग्रहः । यद्यपि समासार्थे बहुवचनं तथापि युष्मदस्मदोर्द्वित्वे वर्तमानत्वाद् अन्तर्वर्तिद्विवचनमाश्रित्य युवावौ भवतः एव प्रत्ययलोपलक्षणन्यायात् । “आत्वं व्यञ्जनादौ” (२।३।१८) इत्यात्वम् | किमर्थं पुनः श्रुतत्वाद् युष्मदस्मदोरेव द्विवाचिनः प्रत्यया गृहीता इत्याह - श्रुतयोरित्यादि । तेन यदा युष्मदस्मदी एकत्वबहुत्वयोर्वर्तेते समासप्रकृतिश्च द्वित्वे तदा युवावौ न भवत इत्यर्थः । तथा चोक्तम् - समस्येते यदैकत्वे बहुत्वे युष्मदस्मदी । समासो वर्तते द्वित्वे न युवावौ तदा तयोः ॥
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy