________________
३५७
नामचतुष्टयाध्याये तृतीयो युष्मत्पादः [समीक्षा]
'युष्मद् +भ्यस्, अस्मद् + भ्यस्, अतियुष्मद् + शस्, अत्यस्मद् + शस्, युष्मद् + ङि, अस्मद् + ङि' इत्यादि अवस्था में कातन्त्रकार तथा पाणिनि दोनों ही दकार – लोप करके 'युष्मभ्यम्, अस्मभ्यम्, अतियुष्मभ्यम्, अत्यस्मभ्यम्, अतित्वान्, अतिमान्, त्वयि, मयि' आदि शब्दरूप सिद्ध करते हैं । पाणिनि का सूत्र है – “शेषे लोपः" (अ० ७।२।९०)।
[रूपसिद्धि]
१. युष्मभ्यम् । युष्मद् + भ्यस् । प्रकृत सूत्र द्वारा अन्तिम वर्ण दकार का लोप, "भ्यसभ्यम्" (२।३।१५) से भ्यस् को 'अभ्यम्' आदेश तथा “अकारे लोपम्" (२।१ । १७) से मकारोत्तरवर्ती अकार का लोप ।
२. अस्मभ्यम् । अस्मद् + भ्यस् । पूर्ववत् प्रकृत सूत्र से दकार- लोप, भ्यस् को अभ्यम् आदेश तथा अकार- लोप ।
३-४. अतियुष्मभ्यम् । अतियुष्मद् + भ्यस् । अत्यस्मभ्यम् ।अति + अस्माद् + भ्यस् । युष्मान् अतिक्रान्तेभ्यः, अस्मान् अतिक्रान्तेभ्यः । पूर्ववत् दकारलोप, भ्यस् को अभ्यम् आदेश तथा अकार- लोप ।
५-६. अतित्वान् । अति + युष्मद् + शस् । त्वामतिक्रान्तान् । अतिमान् । मामतिक्रान्तान् । अत्यस्मद् + शस् । पूर्ववत् दकार-लोप, 'त्वद्- मद्' आदेश, पुनः दलोप, शस् के स्थान में “आन् शस्" (२।३।९) से 'आन्' आदेश, "समानः सवणे दीर्घाभवति परश्च लोपम्" (१।२।१) से समानलक्षण दीर्घ – आकारलोप ।
७-८. त्वयि । युष्मद् + ङि | मयि । अस्मद् + डि । पूर्ववत् प्रकृत सूत्र द्वारा दकार-लोप, ‘त्वद्-मद्' आदेश, पुनः दकार-लोप (यावत्सम्भवस्तावविधिः - का० परि० ५४), "एत्वमस्थानिनि" (२।३।१७) से एकार तथा "ए अय्" (१।२।१२) से अयादेश ।
९-१०. अतित्वयि । त्वामतिक्रान्ते । अतियुष्मद् + ङि | अतिमयि । मामतिक्रान्ते । अत्यस्मद् + ङि । पूर्ववत् दकारलोप , ‘त्वद-मद्' आदेश, पुन: दलोप, एत्व तथा अयादेश ।। २२७।