SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् (२।४।४९) । स्त्रीकृत आकारो यस्मादिति विग्रहे परार्थो लभ्यते यत् परग्रहणं कृतं स्त्रीकृत आकारः परो यस्मात् तस्मिन्नेव के यथा स्यात् । यस्माद् विभक्तिरपि परा तस्मिन् मा भूत् । बहवः परिव्राजका यस्यां नगर्यां सा 'बहुपख्रिाजका नगरी' इति लुप्तायामपि विभक्तौ परग्रहणसामर्थ्यादित्वं न भवतीत्यर्थः । 'सप्तम्या निर्दिष्टे पूर्वस्य' (का० परि० २१) इति यत् पूर्वग्रहणं तत् श्रुतिमात्रपूर्वत्वप्रतिपत्त्यर्थम्, तेन नस्यालुप्तवद्भावेऽपि सतीत्वं भवत्येव । बहूनि चर्माणि यस्यां सा 'बहुचर्षिका शाला' इति । बहुव्रीही शेषान्नाम्नः को विभाषया भवति स्त्रियामादा, ततो विभक्तिरिति । आकार इति किम् ? नर्तकी, रजकी । “शिल्पिनि वुष" (४।२।६१) । अकार इति किम् ? गोका, नौका, वाका, धाका ! गोनौभ्यामज्ञाताद्यर्थे कः शेषाभ्यां "कृवाधार्विभ्यः" (द्र०, उ०२।५७) औणादिकलक्षणः कः ।बहुलेत्यादि । यत्तदोस्त्यदायचे सर्वनामत्वादक् । 'जीव बल प्राणधारणे, टु नदि समृद्धौ' (१११९२, २५) जीवतात्, नन्दतात् इति वाक्यम् । तथा इष्टका | इधेस्तु कः, उणादिषु सर्वे विधयो विकल्प्यन्ते वा। क्षिपादीनां च न भवति - क्षिपका, ध्रुवका | धारयतीति धारका । 'क्षिप प्रेरणे, ध्रु स्थैर्य' (३।१२; १।२८५), आभ्यामौणादिको वुण् । आकृतिगणोऽयम् । तारका ज्योतिषि | तरतेषुण् । अन्यत्र तारिका । वर्णका तान्तवे | तन्तूनां विकारस्तान्तवः । सच न सर्वो गृह्यते, किन्तर्हि प्रावरणविशेष : | वर्णशब्दात् कप्रत्ययः । वर्ण वर्णक्रियायां चुरादौ पठ्यते। ततो वुण् । वर्णिका अन्या नटादीनाम् । अष्टका पितृणाम् । पितृसम्बन्धिनीत्यर्थः । पितॄनधिकृत्य यत् कर्म क्रियते तत्र 'अष्टका इति भावः । अशू व्याप्तौ । अशेस्तक औणादिकः । षत्वटत्वे । अन्यत्र 'अष्टिका' खारी | अष्टौ आढकाः परिमाणानि यस्या इति विगृह्य कः, के प्रत्यये इतीत्वम् । तथा उपाधिभ्यां त्यकन् – उपत्यका अधित्यका । तदयुक्तम्, संज्ञाशब्दावेदावेवम्भूतावित्यर्थः । निपातनमतेनापि निपातनबलादेवेत्वं न स्यात् । शकुनौ - 'वर्तिका , वर्तका' विभाषात्र दृश्यते। 'वृतु वर्तने' (१।४८४) वुण् । शकुनिः । पक्षिविशेष एव रूढः । अन्यत्र नित्यमेव । वर्तिका दीपस्य | यथा “सूतका-पुत्रका -वृन्दारकाणां वा" सूतका - सूतिका | गवादित्वात् कः । तथा 'पुत्रका, पुत्रिका' । पुत्रशब्दः स्त्रियामपि वर्तते । वृन्दारका, वृन्दारिका | अस्त्यर्थे आरकप्रत्ययो दृश्यते । वृन्दं दारयतीति वृन्दारिका | निम्तमप्यस्ति तथा अभाषितपुंस्काद् विहितस्य स्त्रीकृताकारस्य ह्रस्वस्य वा खट्विका - खट्वका |
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy