________________
३१४
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. नियौ । नी + औ । 'जीञ् प्रापणे' (१।६००) से क्विप् प्रत्यय-निष्पन्न 'नी' लिङ्गगत ईकार को प्रकृत सूत्र से 'इय्' आदेश ।
२. नियः । नी + जस् । क्विप्प्रत्ययान्त तथा लिङ्गसंज्ञक 'नी' के अन्तर्गत ईकार को इयादेश तथा "रेफसोर्विसर्जनीयः" (२।३।६३) से सकार को विसर्ग |
३. लुवौ । लू + औ । 'लू छेदने' (९।९) धातु से क्विप् प्रत्यय करके निष्पन्न 'लू' की लिङ्गसंज्ञा तथा प्रकृत सूत्र से ऊ को उव् आदेश ।
४. लुवः । लू+जस् । क्विप्प्रत्ययान्त तथा लिङ्गसंज्ञक 'लू' के अन्तर्गत ऊ को उवादेश तथा सकार को विसगदिश ।। २१२ ।
२१३. सुधीः [२।२।५७] [सूत्रार्थ]
विभक्तिसंबन्धी स्वर के परे रहते सुधीशब्दगत ईकार के स्थान में 'इय' आदेश होता है ।।२१३।
[दु० वृ०]
सुधीशब्द इयं प्राप्नोति विभक्तिस्वरे । सुधियौ, सुधियः । सुधीरिति किम् ? प्रध्यौ, प्रध्यः ।।२१३।
[दु० टी०] ___ सुधीः। सुष्ठु ध्यायतीति क्विप् सुधीः । ध्याप्योः क्विपि सम्प्रसारणे दीर्घः । ध्यानं वा धीः, सम्पदादित्वाद् भावे क्विप् । शोभना धीर्यस्येति विग्रहः । ईकारान्तोऽयमित्यन्तरतम इय् प्रवर्तते |अनेकाक्षरत्वाद् यत्वे प्राप्ते वचनम् । क विमला धीरनयोरिति विग्रहे 'विमलधियो, विमलधियः' इति ? सत्यम् । अव्ययकारकाभ्यामेवायं विधिरिति ।।२१३।
[वि० प०]
सुधीः । ईकारान्तोऽयं सुधीशब्द इति आन्तरतम्याद् इयादेश एव प्रवर्तते इत्याह - इयमिति । सुष्ठु ध्यायतीति क्विप् । सम्प्रसारणे ध्याप्योरिति वचनाद् दीर्घः,