SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३१४ कातन्त्रव्याकरणम् [रूपसिद्धि] १. नियौ । नी + औ । 'जीञ् प्रापणे' (१।६००) से क्विप् प्रत्यय-निष्पन्न 'नी' लिङ्गगत ईकार को प्रकृत सूत्र से 'इय्' आदेश । २. नियः । नी + जस् । क्विप्प्रत्ययान्त तथा लिङ्गसंज्ञक 'नी' के अन्तर्गत ईकार को इयादेश तथा "रेफसोर्विसर्जनीयः" (२।३।६३) से सकार को विसर्ग | ३. लुवौ । लू + औ । 'लू छेदने' (९।९) धातु से क्विप् प्रत्यय करके निष्पन्न 'लू' की लिङ्गसंज्ञा तथा प्रकृत सूत्र से ऊ को उव् आदेश । ४. लुवः । लू+जस् । क्विप्प्रत्ययान्त तथा लिङ्गसंज्ञक 'लू' के अन्तर्गत ऊ को उवादेश तथा सकार को विसगदिश ।। २१२ । २१३. सुधीः [२।२।५७] [सूत्रार्थ] विभक्तिसंबन्धी स्वर के परे रहते सुधीशब्दगत ईकार के स्थान में 'इय' आदेश होता है ।।२१३। [दु० वृ०] सुधीशब्द इयं प्राप्नोति विभक्तिस्वरे । सुधियौ, सुधियः । सुधीरिति किम् ? प्रध्यौ, प्रध्यः ।।२१३। [दु० टी०] ___ सुधीः। सुष्ठु ध्यायतीति क्विप् सुधीः । ध्याप्योः क्विपि सम्प्रसारणे दीर्घः । ध्यानं वा धीः, सम्पदादित्वाद् भावे क्विप् । शोभना धीर्यस्येति विग्रहः । ईकारान्तोऽयमित्यन्तरतम इय् प्रवर्तते |अनेकाक्षरत्वाद् यत्वे प्राप्ते वचनम् । क विमला धीरनयोरिति विग्रहे 'विमलधियो, विमलधियः' इति ? सत्यम् । अव्ययकारकाभ्यामेवायं विधिरिति ।।२१३। [वि० प०] सुधीः । ईकारान्तोऽयं सुधीशब्द इति आन्तरतम्याद् इयादेश एव प्रवर्तते इत्याह - इयमिति । सुष्ठु ध्यायतीति क्विप् । सम्प्रसारणे ध्याप्योरिति वचनाद् दीर्घः,
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy