________________
नामचतुष्टयाध्याये द्वितीयः सखिपादः
२९७ नास्तीति । प्रतीच इति । प्रत्यञ्चतीति क्विप् , ततः शस्, उसिः, ङस् वा । "अनुषगश्चानुश्चेत्" (२।२।३९) इत्यनुषङ्गलोपः । तथा गामञ्चतीति क्विप्, अत्र पूर्वो ह्रस्वो नास्तीति दीर्घत्वाभावेऽलोप एव स्यात् । इह चकारस्यान्वाचयशिष्टत्वादिति ।।२०५।
[क० च०]
अन्चे० । ननु क्वावनुषङ्गलोप इति पनी । ननु क्विबन्त एवान्चेरिति निर्देशः कथमवधारयितुं शक्यते । यावता धातुस्वरूपे इकारं कृत्वाऽप्यन्चेरिति निर्देशेन भवितव्यम् ? सत्यम् । अनेन सूत्रेण क्विबन्तधातोः कार्यं विधीयते तत औचित्यात् सूत्रेऽपि क्विप्यनुषङ्गलोपे इकारमुच्चारणार्थं कृत्वा निर्देश इत्याशयः । यद् वा साध्याहारं युज्यते इति पनी । तथाहि अनेन क्विपि अनुषङ्गलोपे कार्य विधीयते तत औचित्यात् क्विप्प्रत्ययं विधाय अनुषङ्गलोपे कृते अचेरिति निर्देशो युज्यते इत्याशयः । सत्यम् इत्यादि । अयमेव सानुषङ्गनिर्देशो ज्ञापयति - सानुषङ्ग एव कार्यभाग् भवतीति । एतदपि तदैवोपपद्यते, यदि अनुषङ्गलोपो न भवतीति ।।२०५।
[समीक्षा]
'प्रत्यन्च् + शस्, प्रत्यन्च् + टा, प्रत्यन्च् +ई, प्रत्यन्च् + यण, गो अन्च् + शस्, गो अन्च् + टा, गो अन्च् + ई, गो अन्च् + यण' इस अवस्था में कातन्त्रकार प्रकृत सूत्र द्वारा ‘अन्च्' के अकार का लोप पूर्ववर्ती इकार को दीर्घ आदेश करके 'प्रतीचः, प्रतीचा, प्रतीची, प्रातीच्यम्' आदि शब्दरूप सिद्ध करते हैं । एतदर्थ पाणिनि ने दो पृथक् सूत्र बनाए हैं – “अचः, चौ" (अ० ६।४।१३८; ३।१३८) ।
[रूपसिद्धि]
१. प्रतीचः । प्रत्यन्च् + शस् । प्रकृत सूत्र द्वारा ‘अन्च्' के अकार का लोप, 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (का० परि० २७) के अनुसार अकार के अभाव में य् की निवृत्ति (प्रति न्च् अस्) हो जाने पर इकार को दीर्घ, "अनुषाश्वाकुनेत्" (२।२।३९) से न-लोप तथा "रेफसोर्विसर्जनीयः" (२।३।६३) से विसगदिश ।
२. प्रतीचा | प्रत्यन्च् + टा । पूर्ववत् अ-लोप, इ को दीर्घ तथा नकार का लोप |